________________
धम्मचितग
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[पम्मई
बोप. १०।
शेषः । अनु० ७४ । पम्मचितग-याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताचिन्त-धम्मद-धर्म-चारित्ररूपं ददातीति वर्षदेशकः । जीका.
यन्ति ताभिश्च व्यवहरन्ति ये ते धर्मचिन्तकाः। अनु० २५।। २५६ । धमचिता-धर्मा-जीवादिद्रव्याणामुपयोगोत्सादादयः स्व. धम्मदए-धर्म-श्रुतचारित्रात्मकं दुर्गतिप्रपतज्जन्तुधारकभावात्तेषां चिन्ता-अनुप्रेक्षा धर्मस्य वा-श्रुतचारित्रास्म- | स्वभावं दयते-ददातीति धर्मदयः । सम. ४ । कस्य, सर्वशभाषितस्य हरिहरादिनिगदितधर्मेभ्यः प्रधानो- | धम्मदेवा-धर्मदेवा:-धर्मप्रधाना देवाः चारित्रवन्तः । ऽयमित्येवं चिन्ता धर्मचिन्ता । सम० १७ । धर्मध्यान- ठाणा० ३०३ । धर्मण-भ्रतादिना देवा धर्मप्रधाना या चिन्ता श्रतधर्मचिन्ता वा । उत्त० ५४३ ।
देवा धर्मदेवाः । भग० ५८३ । धम्मजस-वत्सगाचलेऽनशनी । मर० । धर्मयशा:-उत्तर- | धन्मदेसए-धर्मदेशक: धर्म उक्तलक्षणं देशयति-कथयगुगप्रत्याख्याने वाराणस्यां मासक्षपकोऽनगारः । आव० तीति धर्मदेशकः । सम० ४ । धर्म-भूतचारित्रात्मक ७१६ । धर्मयशा:-सत्योदाहरणे सर्वशचिविषये स्वामिल. देशयतीति धर्मदेशकः । भग०७ ।। शिष्यः । श्राव. ७०५ । धर्मयशा:-अज्ञातोदाहरणे | धम्मदेसगो-धर्म-चारित्ररूपं दिशतीति धर्मदेशकःषीया. कोशाम्ब्यामाचार्यधर्मवसोलघुशिष्यः । आव० ६६६ ।। २५६ । धम्मजागरिय-धर्मजागरिका । भग० १२६ । धम्मनायग-धर्मस्य-क्षायिकज्ञानदर्शनचारित्रात्मकस्य नाधम्मजीवी-धर्मजीवी संयमैकजीवी । दश. २०३।। यक:-स्वामी यथावत्पालनादर्मनायकः । सम. ४ । धम्मज्जियं-धर्मेण क्षान्त्यादिरूपेणाजितं-उपाजितं धर्माजि. धर्मस्य नायका:-स्वामिनस्तदशीकरणात्तत्फलपरियोपान्च तम् । उत्त० ६४ ।
धर्मनायकाः । जीवा० २५६ । धम्मज्झए-ऐरवतक्षेत्र आगमिध्यस्यां उत्सपिण्यां पञ्चम- | घम्मनियत्तमईया-धर्म:-चारित्रधर्मः परिगृह्यते तस्मात स्तीर्थकरः । सम० १५४ ।
निवृता मतिर्येषां ते धर्मनिवृत्तमतयः । आव० ५३१ । धम्मज्झयं-धर्मध्वजम् । आव. २९० ।
धम्मपण्णत्ती-श्रुतधर्मप्ररूपणा । उपा० ३८ । धम्म?-धर्मार्थ कुशलानुबन्धिपुण्योपार्जनार्थम् । बृ० द्वि० | धम्मपन्नत्ति-धर्मप्रज्ञप्तिः षड्जीवनिका । दश० १२१ ८८ मा ।
धम्मपय-धर्मपदं-धर्मफलं सिद्धान्तपदम् । दश. २४ । धम्मट्ठय-धर्मार्थ-तत्त्वार्थबोधतस्तेषां धर्मः स्यादित्येव. धर्मपदं-क्षान्त्यादिकम् । आचा० ४३० । मर्थम् । उत्त० २८७ ।
धम्मपुरिसा-धर्म:-क्षायिकचारित्रादिस्तदर्जनपराः पुरुषाः धम्मण्णग-धर्मान्वगः तगरायामाचार्यशिष्यः । व्य० प्र० धर्मपुरुषाः । ठाणा० १९३ । २५६ ब।
धम्म फल-धर्मफलं अनुत्तरज्ञानादि । दश. १२० । धम्मणग-धन्विगं सद्व्यवहारकाचार्यः। व्य. १.२५६।। धम्मबारं-धर्मद्वारम् । आव० ४३५ । धम्मतित्थ-धर्म एव तीर्यते भवाम्भोधिरनेनेति तीर्थ धर्म: धम्ममाण-मायमानः भत्रावातेनोद्दीप्यमानः । उपा. तीर्थम् । उत्त० ४९८ ।
२५ । धम्मस्थकामा-धर्मार्थकामः मुमुक्षवः । दश० ४६२ । | धम्ममित्त-षष्ठतीर्थकरस्य पूर्वभवनाम । सम० १५१ । आयारकहा । नि० चू० द्वि० ६५ ब।
धम्मयाते-धर्मतया । आव० ७५८ । धम्मस्थिकाए-तत्र जोवपुद्गलानां स्वत एव गतिक्रिया- धम्मरुइ-हटकज्जे उदाहरणं । नि. चू० द्वि० १०० । परिणतानां तत्स्वभावधारणाद् धर्मः, अस्तयः-प्रदेशास्तेषां धम्मरुई-धर्म:-श्रुतधर्मादिस्तेषु रुचियस्य स धर्मरुचिः । कायः-सङ्घातोऽस्तिकायः,धर्मश्चासावस्तिकायन धर्मास्ति- उत्त० ५६३ । धर्ममचिः-मालापहतद्वारविवरणे संपतः । कायः । सकललोकव्याप्यसङ्ख्येयप्रदेशात्मकोऽमूर्तद्रव्यवि. पिण्ड० १०८ । धर्मरुचिः आषाढभूतेगुकः । पिण्ड०
(५६२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org