________________
धम्मकरगो ]
उत्त०
धर्मास्तिकाय गत्युपष्टम्भगुणः । ठाणा० ४० । धर्म लोकधर्मम् । गोष० ७२ । धर्मः श्रुतचारित्रात्मक: दुर्गतिप्रपतज्जन्तुधारणस्वभावः । सम० ४ श्रुतचरणधर्मादनपेतं धर्म्यम् । ठाणा० १८८ । धर्मः प्रक्रमाद् गृहस्थधर्मः सम्यग्दृष्टया दिशिष्टाचारिताचारलक्षणः । ३६१ । धर्मादनपेतं धम्यं एषणीयम् । उत्त० ४२८ । धर्म:- विशेषः पादपोपगमनरूपो मरणविशेषः । आचा० २६४ | धर्मः - धारयतीति दुर्गंती प्रपततो जीवान् धारयतिसुगतौ वा तानु स्थापयति इति धर्म्मः श्रुतचारित्रलक्षणः । ठाणro २१ । धर्मः विषयाभिलाषः । ठाणा० ५१६ || धर्म:- समाचारो व्यवस्था | ठाणा० ५१५ । धर्मः - जिनाज्ञारूप:, चारित्रलक्षणः । ठाणा० २४१ | धर्म:चेतनाचेतन द्रव्यस्वभावं श्रुतचारित्ररूपं वा । आचा० १५४ | धर्मः अविपरीतार्थम् । आचा० २५८ । धर्मः चारित्ररूपः । दश० २७१ । दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः । दश० १३ । धर्मार्जनव्यापारपरः साधुर्धर्मपुरुषः । आव० २७७ । धर्मः - प्रवृत्त्यादिरूपः । दश० ११४ | धर्मः - श्रुतधर्मादिः । दश० २४२ । श्रुतचारित्रात्मकम् । ज्ञाता० ४६ । जीवपर्यायः । ज्ञाता० ६६ | धर्मः - वस्तुस्वभावः आचारो वा । उत्त० १२८ । धम्यं - धर्मध्यानम् । आव० ५६० । जिन प्रणीतभावश्रद्धानादिलक्षणं धर्म्यम् । आव० ५८२ । धर्मं -सूत्रकृताङ्गाद्यश्रुतस्कंधे नवममध्ययनम् । आव० ६५१ । दसविहस मणचम्मसमणुगतं । दश० चू० १४ | धर्मःपर्यायः । विशे० १००५ । धर्मः - पुण्यम् । बृ० प्र० १६८ अ । धर्मकारणं यत्तद्धम्मंदानं धर्मे एव वा । ठाणा० ४९६ । सूत्रकृताङ्गप्रथमश्रुतस्कन्धे नवम मध्ययम् सम० ३१ । धर्मे - अस्तिकायधर्मे श्रुतधर्मादी वा । प्रज्ञा० ५६ । धर्मः - व्यवहारः । जं० प्र० १६७ । धर्मःaiser योगः । दश० ४ । झाणे । भग० ९२३ । धर्मः श्रुतधर्मश्वास्त्रिधर्मश्च । प्रज्ञा० ३९६ । धम्मकरगो
। नि० चू० तृ० ३९ मा । । नि० चू० द्वि० १८ आ ।
धम्मकरते
धम्मचरणं - धर्मचरणं - बाह्य वेषपरिकरितप्रव्रज्याप्रतिपत्तिः । जीवा० ७७ । धर्मचरणं चरणधर्मसेवनम् । जीवा० ५५ ।
धम्मका - धर्मकथा व्याख्यानरूपा । उत्त० ५८५ । धर्मस्यश्रुतस्वरूपस्य कथा - व्याख्या धर्मकथा | ठाणा० ३४९ | | धर्माचतका - धर्मचिन्तकाः धर्मशास्त्रपाठकाः सभासदाः ।
( अल्प ० ७१ )
( ५६१ )
अल्पपरिचितसेद्धान्तिकशब्दकोषः, मा० ३
Jain Education International
[ धम्मचितका
धर्मस्य - अहिंसादिलक्षणधर्मस्य कथा धर्मकथा - आख्यानकानि । सम० ११६ । धर्मकथा - अहिंसादिधर्म्म प्ररूपणस्वरूपा । अनु० १६ । पारत्रिककर्म विपाकदर्शनम् । बृ० द्वि० १०३ अ । योऽहिंसादिलक्षणं सर्वज्ञ प्रणीतं धर्ममनुयोगं वा कथयति एषा धर्मकथा । दश० ३२ । धर्मप्रधाना कथा धर्मकथा । ज्ञाता० १० । इह परत्र च सप्रपञ्चं कर्म्मविपाकोपदर्शनं सा धर्मकथा | बृ० द्वि० १०३ अ । धर्मप्रधाना आख्यायिकाः उत्तराध्ययनाद्यन्तता आक्षेपण्यादयो वा । बृ० तृ० १०२ आ । धम्मकहाहरणं१-१-१२ धम्मकही- क्षीराश्रवादियुतो वैराग्यकथो । बृ० तृ० ३५ a | धर्मकथकः । ज्ञाता० १६९ । चतुर्विधां धर्मकथां कथयन् । क्षीराश्रवादिलब्धि सम्पन्नतया वैराग्यजननीं धर्मकथां विदधाति धर्मकथी । बृ० तृ० ३५ आ । धम्मकाम-धर्मकामो - निर्जरार्थम् । दश० २४६ । सूत्र
कृताङ्गस्य नवममध्ययनम् । उत्त० ६१४ । सम० १५३ । धम्मकाय - धर्मकायः । दश० १६१ । धम्मघोसे - धर्मघोषः महाघोषनगरे गाथापतिः । विपाο ६५ । धर्मघोषः - आचार्यविशेषः । आचा० ७६ । धर्मघोषः - संवेगोदाहरणेऽमात्यः । आव० ७०६ । धर्मघोष:सत्वोदाहरणे सर्वशुचिविषये स्वामिज्येष्ठशिष्यः । आव० ७०५ । विमलार्हतः प्रशिष्यः । अनगारविशेषः । भग० ५४८ । आचार्यविशेषः । आव० ३६३ । स्थविरविशेषः । विपा० ६१ । ज्ञाता ८६, १९६ । धर्मघोष:योगसंग्रहे आपत्सु हृढधर्मत्वदृष्टान्ते आपत्सु दृढधर्मवान् अनगारविशेषः । आ० ६६७ । धर्मघोषः - उत्तरगुणप्रत्याख्याने वाराणस्यां मासक्षपकोऽनगारः । आव० ७१६ । धर्मघोषः - अज्ञातोदाहरणे कोशाम्ब्यामाचार्य धर्मव सुज्येष्ठशिष्यः । आव० ६६६ । धम्मघोससी सो-धर्मघोषशिष्यः । उत्त० ६२ । धम्मचक्के - तक्षशिलायां धर्मचक्रः, दर्शन शुद्धो दृष्टान्तः । आचा० ४१८ ।
For Private & Personal Use Only
www.jainelibrary.org