________________
धन]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः-
.
[ धम्म
धन-धनः-मूलद्वारविवरणे श्रेष्ठः । पिण्ड० १४४ । धन्नदरा-धण्णवासणा । नि० चू० द्वि० १४७ आ । चतुष्पदादि । उत्त० ३३६, ३६० । हिरण्यादि । उत्त० | धन्नपुलागं-निष्पावावल्लादीनि धान्यानि । बृ० तृ० २११
अ । धनक-यद्गृहस्थस्य बहिरवस्थितगृहकुट्यादि । ओघ० ५७ । धन्नमासा
ज्ञाता० १०७ । धनचन्द्र:
धन्नसालिभहा-उपनालंदं वैभारेऽनशनिनो।मर० । धन्नाधनञ्जयः-अपरविदेहे मूकाराजधान्यां नृपतिः । आ०
सुरादेवगाथापतेर्भार्या । उपा० ३४ । धनद-उत्तरद्वारपालनाम । जं० प्र० २०६ । ।
धन्यक-शालिभद्रभगिनीपतिः । ठाणा० ४७४ । धनदेवः-विद्यामन्त्रद्वारविवरणे गन्धसमृद्ध नगरे भिर्पा
धन्वन्तरि
। बृ० प्र० १६० अ । सकः । पिण्ड० १४१ ।
धमण-धमनं-महिष्यादोनां वायुपूरणादि । प्रश्न. २२ । धनप्रिया-मूलद्वारविवरणे धनश्रेष्ठिपत्नी। पिण्ड० १४४ । ध्मानं महिण्यादीनां वायुपूरणम् । प्रश्न० ३८ । धनमित्त-धनमित्रः-सार्थवाहः (दन्तानायी) । ६० प्र० भस्त्रा मातः । आचा० ७४ । ३०८ आ।
धमणि-धमनिः-नाडी । प्रश्न. ८ । धनवती-आधाया: निशोथसम्भवे धनावहश्रावकपत्नी । धमणिसंताए-धमनीसन्तत:-नाडीव्याप्तः । भग० १२६ । पिण्ड० १०३ । विपा० ६५ ।
ज्ञाता० ७६ । धमनय:-शिरास्ताभिः सन्ततो व्याप्तो धनशर्म-तृषापरिषहजेता । मर० । धनश्रेष्ठी-स्नुषापरी- धमनिसन्तत: । उत्त० ८४ । क्षकः । व्य० द्वि. ३६ आ ।
धमणी-धमनिः कोष्ठकहडान्तरम् । विपा. ४२ । धनसार्थवाहः-नामविशेषः । प्रशा० ३२६ ।। धमधमंतो-बमधमायमानः । आव० १६६ । धनावहः-आघाया निशीथसम्भवे श्रावकः । पिण्ड० १०३।। धमनं-फूत्कारणम् । दश० १५४ ।। धनु:-वरधनुपिता । व्य० प्र० १९८ आ ।
धमाससारे-घमासासारः । प्रशा० ३६० । धनोत्सर्ग:-धनसम्पत् । ठाणा० १५२।
धम्मतेवासी-धर्मान्तेवासी-धर्मप्रतिबोधनतः शिष्यः, धनोहसंचय-धनं-कनकादिद्रव्यं, तस्योधः-समूहस्तस्य धर्माथितयोपसम्पन्नो वा। ठाणा० २४२ । अन्ते-समीपे सञ्चयो-राशीकरणं धनोघसञ्चयः । उत्त० ३३९ । वस्तुं शोलमस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धर्मान्तेवासी धन्वंतरी-धन्वन्तरी, कृष्णवासुदेववेद्योऽभव्यः । आव०३४७।। शिष्यः-इत्यर्थः । ठाणा० ५१६ । । धन्वन्तरि:-कनकरथराज्ञो राजवैद्यः । विपा. ७५ । धम्म-धर्म:-दुर्गती प्रतपन्तं सत्त्वसङ्कातं धारयतीति, धर्मः धन्वन्तरी-तापसभक्तः । आव० ३९१ ।
पञ्चदशो जिनः, यस्मिन् गर्भगते सति जननी दानदयाधन्न-धन्यः । भग० ६६२ । धन्यः-धर्मधनलब्धा । भग० दिकेष्वधिकारेषु जाती सुधर्मेति तेन धर्मजिनः । आव० १२२ । धन्यः-धनं लब्धा । प्रश्न०११६ । धन्यः-ऋषभ- ५०४ । धर्मः-लोलुपतया तद्विषयग्रहणस्वभाका । प्रश्न. पुरस्य स्तूपकरण्डोद्याने यक्षः । विपा. ९४ । धन्य:- १३८ । धर्मादनपेतंः धर्म्यः-न धर्मातिक्रान्तः । उत्त. ज्ञानदर्शनचारित्रघनः साध्वादिः। आव० ४०७ । धान्यं- ६४ । दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः । व्रीहिकोद्रवमुद्गमाषतिलगोधूमयवादि । आव० ८२६ । आव० १३४, २३६ । जीवस्य स्वभावः धर्मः। दश धन्यः । आव० ६६७ । धन्यः-भद्रासार्थवाहाः पुत्रः । १२६ । धर्म:-लोकश्रुतिः । पिण्ड० १४५ । धर्म:-श्रुतअनुत्त० ३ । धान्यं-चतुर्विंशतिभेदम् । दश० १६३ । चारित्रलक्षणः । भग०६० । धर्म:-श्रुतचारित्रात्मकः । धन्यः धनावहत्वात् । ज्ञाता० ७६ ।
उत्त० १७ । धर्मः-चारित्ररूपः । जीवा० २५६ । धर्मः धनकुलस्था
। ज्ञाता० १०७। पर्यायो गुणो विशेषश्च । प्रज्ञा० १७९ । पाय-न्यायः । घनग-धान्यकं-कस्तुम्भरी । दश. १९३ ।
व्य० प्र० २०१ म। धर्मास्तिकायः । सम० ६ । धर्म:(५६० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.