________________
घितिबलिया ]
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
। अन्त १८ ।
तीर्थंकरो गणधरश्च । आव० ६१६
धितिबलिया - धृतिः वज्रकुब्यवदभेद्यं चित्तप्रणिधानं तया धोरपुरिसपत्नत्तं - धीरपुरुष प्रज्ञप्तं तीर्थ करगणधर प्ररूपितम्
बलिका:- बलवन्तः । बृ० तृ० ।
धितिम - धृतिमान् स्वस्थचित्तः । प्रश्न० ११३ । धितिहरे - धृतिधरः - काकन्द्यां गाथापतिः । अन्त २३ । घिती-धरणं- धृतिः सम्यग्दर्शने सति चारित्रावस्थानम् । सूत्र० १६७ । धृतिः - चित्तदाढयं तत्परिपालनीयत्वादहिंसाया धृतिरेव अहिंसाया अष्टादशमं नाम । प्रश्न० ६६ । चित्तस्वास्थ्यम् । ज्ञाता० ५६ ।
धिम्मरगो - धीरः । आव० ८२६ ।
धियारो - अधिकार: । आव० ४२७ । घिसरा - मत्स्यबन्धविशेषः । विपा० ८१ । धी - षीः बुद्धिः । उत्त० २१६ । धोईणि निप्पकंपो - धृतिरज्जुबन्धनेन धनिकं - अत्यर्थं निष्प्रकम्प :- अविचलो यः स धृतिधनिकनिष्प्रकम्पः । औप०
४८ ।
धीलिका - पुस्तकर्मविशेषः । ओघ० १२९ । अनु० १३ । धोउल्लिया - शालभञ्जिका । उत्त० १४९ ।
धोयते - परिच्छिद्यते । प्रज्ञा० ५२७ ।
धोया - दुहिता । आव० ४२४ ।
Jain Education International
[ धुरतुण्डे
| आव० ८४३ /
धोरपुरिसा - घोरेण्वे वैतेषु च ते पुरुषाः - पुरुषकारवन्तो व कातरेष्विति धीरपुरुषाः । सम० १५७ ।
धीरा - सत्त्ववन्तः । उत्त० ४०७ । स्थिरा अक्षोभा वा 4
प्रश्न० १०७ ।
धीवर - अष्टादशश्रेणिनाम । जं० प्र० १९४ । धुंधुमारे-धुन्धुमारः संवेगोदाहरणे शिशुमारपुराधिपतिः ।
श्राव० ७०६ ।
धुअं- ध्रुवाः तथाविधपुस्तक वैशिष्टरूपस्वरूपस्यापरिहाणे: 1 जं० प्र० २५७ ।
धुआवणं - दव्वावणं । नि० चू० प्र० १७६ अ । धुण-धुनीहि विवेचय पृथक्कुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थ: । आचा० १४४ ।
धुणइ - धुनोति पातयति । दश० १५६ । घुनाति - प्रस्फोट - यति । ओघ० १११ ।
घुणण-घूननं - भिन्नग्रन्थे रनिवत्तिकरणेन सम्यक्त्वावस्थानम् । आचा० २६८ ।
घुणति - धूनाति । आव० २०६ ।
धोयार - धिक्कारः । आव ० २०० नि० ० प्र० १३४ म । धुतकम्मं से-घुतं - अपनीतं 'कम्मंसि' त्ति - कार्मग्रन्थिकपरि
भाषया सत्कर्मानेनेति घुतकर्माशः । घुताः कर्मणोऽशा-मा. गा येन सः । उत्त० १५५ ।
नि० चू० प्र० १८६ आ । नि० चु० प्र० १.३ आ । धोर - असहाओ लुद्धगो । नि० चू० प्र० २०० अ । पंडिओ तवकरणसूरो वा! दश० चू० १६५ । धिया राजत इति धीरः, अक्षोभ्यो वा । उत्त० ५५ धीरः - अनन्तज्ञानी । आव० ८४५ | अक्षोभ्यः सम्यक्सोढेति । उत्त० ४१५ ।
बुद्धिस्तया राजते स च तीर्थकुग्दणधरो वा । आचा० २०५ । अक्षोभ्यो घीविराजितो वा विवेकेन दुःखसुखकारणतयाऽवधारय । आचा० १६० । व्रतपरिपालने स्थिरः | नन्दो० २५० । व्रतानुपालने स्थिर; । आव० २६ । धीमान् परीषहाद्यक्षोभ्यो वा । उत्त० २८५ । धीः. बुद्धिस्तया राजते इतिधीरः । प्रज्ञा० ५ । आव० ६१९ । धोर:- बुद्धिमान् स्थिरो वा । दश० ११६ । धीरः- संयतः | दश० २२२ । घोरः- तीर्थ करगणधरः । दश० ८६ । धुरए - घुरकः । जं० प्र० ५३५ । घोरपुरिस- एकान्ततो वीर्यान्तरायापगमादु धीरपुरुषः | घुरतुण्डे - घुरि । दश० १०५ ।
धुता - घृताः संस्कारापेक्षया त्यक्ताः । प्रश्न० १०७ । धुत्त धूर्तः द्युतकारः । उत्त० २४८ | धुत्तिमा - घूर्तिमा । ओघ ० १५८ । धुनं-धूयते रेखवद्वायुना संसारचक्रवाले भ्राम्यते येन तद्धूर्त कर्म । सूत्र० ३२६ । धून्नं पापम् । दश० २२४ । धुध-ध्रुवं संयमः । सूत्र० १४१ । घृतं - धूयतेऽष्टप्रकारं • कर्मेति तद्भूतं - संयमानुष्ठानम्, कर्म वा । सूत्र० ६९ । धुयरए - घुयरजस्क: । ओष० २२६ ॥ सम० ४४ ॥ घुयसोलया - अट्ठारस सोलंगसहस्सेसु सययं
उज्जुता ।
दश ० चू० १२४ ।
( ५६८ )
For Private & Personal Use Only
www.jainelibrary.org