________________
धुवं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[धूमवण्णा
धुवं-ध्रुवमव्यन्तं सर्वदेत्यर्थः । ठाणा० ३६३ । ध्रुवं कर्म | ३४३ अ। संसारो वा । अनु० ३१ । अप्रच्युतानुत्पन्नस्थिरस्वभावः। धुववन्न-ध्रुवः अव्यभिचारी स चासो वर्णश्च ध्रुववर्णस्तं सूत्र० ३७० । ध्रुवं-आचारप्रकल्पे प्रथमश्रुतस्कंधस्य षष्ठ- ध्रुवा । प्राचा० २६५ । मध्ययनम् । प्रश्न. १४५ । ध्रुवं-आचाराङ्गस्य षष्ठ- धुवसीलया-ध्रुवशीलता अष्टादशशोलाङ्ग सहस्रपालनरूपा। मध्ययनम् । उत्त० ६१६ । नित्यं-संपूर्ण सर्वप्रधानोप- दश० २३५ । सर्जनभावेन वा । दश० २३५ । निश्चित: अचलत्वाद् धुवा-ध्रुवा ध्रुवत्वात् त्रिकालभाविनी । जीवा०६६ । ध्रवः अनित्यतरूपः । भग० ११६ । ध्रवत्वं सर्वदेवं त्रिकालावस्थायित्वात् ध्रवा । जं० प्र. २७ ।। भावानियतो त्रिकालभावित्वाद् ध्रवः । ठाणा० ३३३ । धुलिती-दध्यादिमनती। पिण्ड० १५७ । दढं थिरं । नि० चू० प्र० २४४ आ । षष्ठमाचार- | धू:-चिन्ता । पिण्ड० ३६ । प्रकल्पः । आव० ६६० । ध्रुवं आवश्यकस्य तृतीयः धूआ-पुत्री । जं० प्र० १४६ । धूता सुता । आव. पर्यायः । विशे० ४१५ । ध्रुवं-पर्वतिथिभाविभोज्यम् । १५४ । १० द्वि० १६२ आ ।
धूतं-धुनातीति धूतं चारित्रम् । आचा० १२२ । 'बुवकडुच्छुयं-धूपकडुच्छुकम् । जोवा० २३५ । धूमो-दोसो । नि० चू० तृ० ४६ अ । धूमः भोजने दोषधुवकम्मिओ-ध्रुवमिको लोहकारादिः । ओघ० ७७ । विशेषः । भग० १२२ । हिग्वादिसस्को वधारः। पिण्ड. धुवकम्मी-लोहकारो रहकारो कुंभकारो तंतुकारो। नि० ८४ । आन्तप्रान्तादाताहारद्वेषाच्चारित्रस्याभिधूमना चू० प्र० ३६० आ। काष्ठसूत्रधारादयः । बृ० द्वि० धूम्रदोषः । आचा० ३५१ । अभिभवे । ६० प्र० ४६ १० ब ।
अ। मनःशिलादिसम्बन्धि । उत्त० ४१७ । चारिमेन्धनधुवगंडिया-ध्रुवगण्डिका । दश० १४० ।।
धूमहेतुत्वात् धूमः द्वेषः । भग० २९२ । धुवघडी-धूपघटी धूपघटिका । जीवा० २०६ । धूमइंगाल-धूमाङ्गारकं द्वेषरागौ । ओघ० १८७ । धुवचारिणो-ध्रुवो मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदा धूमकेउ-धूमकेतुः धूमचिह्नो धूमध्वजः नोल्कादिरूपः । चरितुं शालं येषां ते ध्रुवचारिणः । आचा० .१२२ । दश० ६५ । धुवणंतराइं-आया ध्रुवान्तरवर्गणा अनन्ता भवन्ति । विशे० धूमकेऊ-धूमकेतुः अष्टत्रिंशत्तमो महाग्रहः । ठाणा० ७६।
जं० प्र० ५३५ । धुवण-ग्लानस्य धावनं प्रक्षालनम् । ओष० ४१ । धाव- धूमपलिआमं-णाम जहा खड्डं खणिसा तत्थकारी सो नम् । ठाणा० ३३६ । धुवनं धावनं शुभाध्यवसाया- छुम्मति तोसे खड्डाए परिपरंतेहि अण्णाओ खुड्डामो खणिमिथ्यात्वपुदलानां सम्यक्त्वभावसंजनमिति । प्राचा० त्ताओ सुतेंदुआदीणि फलाणि मुभित्ता जा सा करीसम २९८ ।
खड्गा तत्थ अग्गी छुन्भति तासि च तेंदुगखड्डाणं सो धुवनिग्गहो-अत्रानाचित्वाद क्वचिदपर्यवसितत्वाच्च ध्रुवं आतंकारी स खड्ड निलिया ताहे धूमो तेहिं सो तेहि कर्म तत्फलभूतः संसारो वा तस्य निग्रहहेतुस्वास्निग्रहो | पिविसिन्ता ताणि फलाणि पाति तेणं ते पच्चंति तत्व ध्रुवनिग्रहः । अनु० ३१ ।।
जे अपक्का ते धूमपलियाम भण्णति । नि० चू० द्वि० धुवरासी-ध्रुवराशिः । सूर्य० ५६ ।।
१२५ आ । धुवराहू-यः सदैव चन्द्रविमानस्याधस्तात् सञ्चरति स धूमप्पमा-धूमप्रभा । प्रज्ञा० ४३ ।। ध्रुवराहुः । सूर्य० २६० । भग० ५७६ ।
धूमप्रभा-धूमाभद्रव्योपलक्षिता पृथ्वी । अनु० ८६। धुवलोअ-ध्रुवलोचः ध्रुवः प्रतिदिनभावी लोचः । बृ० प्र० धूमट्टि-धूमवति धूमश्रेणिम् । जं० प्र० १९३ । २२३ अ । दिने दिने कुर्वन्तीत्यर्थः । नि० चू० प्र० धूमवण्णा-धूम्रवर्णाः पाण्डुराः । ज्ञाता० २३१ । (अल्प०७२)
(५६९ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org