________________
धूमायमानः ]
आचायश्रोआनन्दसागरसूरिसङ्कलित:
[ध्यानान्तरिक
घूमायमानः
। नंदी० १५२, १६० । धेज-धयं धृष्टता। प्रश्न० ११६ । सत्त्वम् । प्रश्न० १२१ । धूमाहिति-धूमायिष्यन्ते धूममुद्वमिष्यन्ति । जं० प्र० १६७। धेज्जा-ध्येया । विपा० ४२ । भग० ३०६ ।
घेवए-धेवतः रेवतः अभिसन्धयतेऽनुसन्धयति शेषस्वरानिति घूमिआ-धूमिका रूक्षा प्रविरला धूमाभा। अनु० १२१ । धंवतः षष्ठः स्वरः । अनु० १२७ ।
। ठाणा० ४५७ । धेवते-अभिसन्धयते अनुसन्धयति शेषस्वरानिति निरुक्तिवघूमिता-धूमिका महिकाभेदो वर्णतो धूमिका धूमाकारा | शाद् धौवतः । ठाणा० ३६३ । ध्रुमेत्यर्थः । ठाणा० ४७६ ।
धोअ-धौतो भूतिखरण्टितहस्तसम्मार्जनेनातितेजितः शो. धूमिया-धूमिका रूक्षा प्रविरला धूमाभा। जीवा० २८३ । | धितः । जं० प्र० ३५ । घौतानि शाणोत्तारेण दीप्तिमन्ति धूमिका धूम्रवर्णा धूसरः । भग० १६६ ।
कृतानि । जं. प्र. २४२ ।। धूयं-धूतं-सङ्गानां त्यजनं तत्प्रतिपादकं धूतम् । ठाणा० | धोअणे-घावनं प्रक्षालनम् । आचा० ४१ । ४४४ । धूयत इति धूतं प्रारबद्ध कर्म । सूत्र. ३३१।। धोडग-धोटक: अजात्योऽश्व: । दश० १६४ । धूयवाद-धूतं अष्टप्रकारकर्म धूननं ज्ञातिपरित्यागो वा धोयं-धोतं निर्मलम् । जीवा० १६४। धोतं प्रक्षालित. तस्य वादः धूतवादः । आचा० २३९ ।
मलम् । प्रश्न. ८२ । धौतम् । आव० ६२० । धोतं धूया-दोग्धि च केवलं जननी स्तन्यार्थमिति दुहिता ।। प्रक्षालितम् । भग० २५४ । धौतं शोधितं तप्तं च । उत्त० ३. । दुहिता पुत्र' । पिण्ड १४० ।। जीवा० २६७ । धोत:-भूतिखरंटितहस्तसम्मार्जनेनातिधूलि-धूलि: पाशुः । ज० प्र० १६६ ।
निशितोकृतः । प्रज्ञा० ३६३ । जीवा० १६१ । धोतः धूलिणायं-धूलोज्ञातम् । उत्त० १२८ ।
शोधितः । जीवा० १९१ । धोतः शोधितः । राज० ३३ । धूली-धूलिः । ओघ० २१५ । धूली पांशुः । भग० ३०७। धोयपुत्ती-भूरिभेदा दाढीयाली। नि० चू० द्वि० ६१ अ। धूलीजंघो-धूलिधूसरजंघः । व्य० प्र० २५३ अ । । धोया-धौतानां शुद्धस्वरूपाः । ठाणा० ४४६ । धूलीवासं-धुलिवर्षः । आव० ७३४ ।
धोरण-गतिचातुर्यम् । जं० प्र० २६५, ५३० । चतुरत्वं धूव-धूपः दशाङ्गादि: गन्धद्रव्यसंयोगजः । जं० प्र०५१, | गतिविषयम् । ज्ञाता० २३२ । १४४ ।
धोरिगिणो-नटीमुख्या: । आ० ७० । धूवग्गहणं-धूपग्रहणं धूपभाजनम् । आव० ६८६ ।। धोरुगिणि-धौरुकिनिकाः । ज्ञाता० ४१ । धूवणे-आत्मवस्त्रादेधूपनम्, अनागतव्याधिनिवृत्तये धूमपान- धोरेयसीला-धुरि वहन्ति धोरेयास्तेषाभिव शोलं उरिक्षप्त. मित्यन्ये व्याचक्षते । दश० ११८ ।
'भारवाहिता लक्षणं स्वभावो येषां ते धौरेयशोलाः । धूवपडिग्गहं-धूपप्रतिग्रहं धूपभाजनम् । आव० ७१० । उत्त० ४०७ । धूवियं-
। नि० चू० प्र० २३२ अ । धोवंति-उद्वर्तयन्ती । आव० ३४६ । धूसरं-ईषद्धवलम् । आचा० २६ ।
धोवण
। नि० चू० द्वि०१६६अ। धृतपुष्पमित्र-आयरक्षितप्रथमो पुष्पमित्रशिष्यः । विशे० धावनं वस्त्राद्युपकरणचर्मकोशकटाहादिभण्डविषयम् । १००२ ।
आचा० ४२ । घृतपूर्ण-योग्यं पानम् । ६० प्र० ५५ अ ।
धाविसं-फोडितं । नि० चू० प्र० १२८ आ । मतवान्
। नंदी. १५४ ।। धोवाण-सर्वेषां प्रक्षालनविधीनाम् । जं० प्र०२५८ । बृति:-निषधवर्षधरपर्वते षष्ठं कूटम् । ठाणा०७२। तिगिछ- | मातं-भस्मोकृतम् । प्रज्ञा० ११२ । दग्धम् । प्रज्ञा०२। दे देवताविशेषः । ठाणा० ७३ ।
ध्यानशतकं-ध्यानव्यासार्थप्ररूपकं ज्ञानम् । भाव. ५८२। बार्जुन:-अपदासनीसुतः द्रौपदीज्येष्ठभ्राता। प्रभ०८७। | ध्यानान्तरिकं
। बृ० प्र० २५६ । (५७०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org