________________
ध्यामकं ]
ध्या मकं - गन्धद्रव्यविशेषः । उत्त० १४२ । ध्यामतेजाः - भ्रष्टतेजाः । भग० ६८४ । ध्यामलं - अस्पष्टम् । आव ०७२५ । ध्ये- करणनिरोधार्यः । विशे० ११६३ । ध्रुवः-य एकास्पद प्रतिवद्धः १ उत्त० २८६ । ध्रुवं नित्यम् । व्य० द्वि० ३९१ अ । ध्रुवगण्डिकाध्रुवयं-ध्रुवकं सङ्गीते रागविशेषः । उस० २८६ ध्रुववर्गणा-ध्रुवा नित्याः सर्वकालावस्थायिन्यः । आव ०
। ठाना० ४१५ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ३
३५ ।
ध्रुवा - ध्रुववर्गणा । आव० ३५ । ध्रुवानन्तरा - प्रदेशोत्तरा । आव० ३५ । ध्वजा - केतुः । जीवा० १८६ |
न
नंगल - लाङ्गलम्, हलम् । दश० २१८ । लाङ्गलं शीरम् । प्रश्न ८ । लाङ्गलं हलम्, क्षेत्रोपक्रमणविशेषः । दश०
४० ।
Jain Education International
[ नंदावत
नंदगोवं- नंदगोपः । व्य० प्र० २४० । नंदन - नन्दनं चमरस्य विकुर्वणा विषयकोद्देशके मोचानगय चैत्यम् । भग० १५३ । मल्लिनाथजिनस्य पूर्वभवनाममहावीरस्वामिनः पूर्वभवनाम । सम० १५१ । रघाणिताधिपती । ठाणा ० ४०६ । भरतक्षेत्रे भावि सप्तमो वासुदेव: । सम० १५४ ।
नंदणं- नन्दयति आनन्दयति देवादीनिति नन्दनं देववनम् । जं० प्र० ३६३ । नन्दनः लक्षणोपेततया समृद्धिजनकः । उत्त० ४५१ । द्वितीयवर्गे दशममध्ययनम् । निरय० १६ । नंदणवणं- नदनवनं द्वारवत्यां वनविशेषः । अन्त० १८ । नंदनवनं मेरुसम्बन्धी उत्तमवनविशेषः । प्रश्न० १३५ । नंदनवनं रैवतपर्वते वनविशेषः । अन्त० १ । नंदनवनं मेरोद्वितीयवनम् । प्रश्न० ८५ । रैवतकपर्वतस्य उद्यानविशेषः । निरय० ३६ । नन्दन्ति सुरासुरविद्याधरादयो यत्र तनन्दनं वनं - अशोकसहकारादिपादपवृन्दं नन्दनं च तद्वनं च नन्दनवनम् । नंदी० ४६ । नंदमाणग - नन्दमानकः पक्षिविशेषः । प्रश्न० ८ । नंदमित्ते - द्वितीय: विष्णुः । सम० १५४ । नंदसिरी-नन्दश्री: संबरोदाहरणे भद्रसेनदुहिता । आव
७१३ ।
नंगलिय - नाङ्गलिक: गलावलम्बित सुवर्णादिमयलाङ्गलाकारधा भट्टविशेषः कर्षको वा । औप० ७३ । नंगलिया - गलावलम्बितसुवर्णादिमयलाङ्गलप्रतिकृतिधारि- नंदसेणिया-नन्दसेनिका अन्तकृद्दशानां सप्तमवर्गस्य चतुर्थ
णो भट्टविशेषाः कर्षका वा । भग० ४८१ । नंतिक्क- नंतिक्ता: छिपाः । व्य० द्वि० ४१९ आ । नंद - नन्दः योगसंग्रहे शिक्षादृष्टान्ते पाटलिपुत्रस्य राजा । आव० ६७० | नन्दो मौर्याणां वंशजातः । व्य० द्वि० २८० । नन्दः नृपतिविशेषः । व्य० प्र० १४० आ । नन्दः पाटलिपुत्रे राजा । उत्त० १०४ । नन्द:- उदायिराज्ञो मन्त्री । वृत्तं लोहासनम् । ज्ञाता० ४३ । नन्दं - मङ्गलवस्तु, वृत्तं लोहासनम् । भग० ५४७ । स्थूलभद्रस्वामिनः पितामारितो नृपः । नंदी० १६७ । नन्दं वृत्तलोहासनम् । जं० प्र० ४२३ । नन्दिनामकं सनिवेशम् । उत्त० ३७९ । नन्दः ब्राह्मणग्रामे उपनन्दस्य भ्राता । आव० २०१ । भरतक्षेत्रे भावितीर्थंकरस्य पूर्वभवनाम । सम० १५४ । नन्दः - पारिणामिकी बुद्धिदृष्टान्ते पाटलिपुत्रे शल्लीपतिः । आव० ४३३ /
मध्ययनम् । अन्त० २५ । नंदा - नन्दति समृद्धो भवतीति नन्दः तस्यामन्त्रणमिदं इह च दीर्घत्वं प्राकृतत्वात् । जं० प्र० १४३ | नन्दति शीतल जिनमाता । आव० १६० । नन्दा एतदभिधाना शाश्वतीपुष्करिणी । जं० प्र० ४१७ । नन्दा अन्तकृदशानां सप्तमवर्गस्य प्रथममध्ययनम् । अन्त० २५ । नन्दा नन्दयति समृद्धि नयतीति नन्दा, अहिंसायाश्चतुर्विंशतितमं नाम | प्रश्न० ६६ । नन्दा संवरोदाहरणे वाराणस्यां जीर्णश्रेो भद्रसेनस्य भार्या । आव० ७१३ । नन्दा पुष्करिणीविशेषः । जीवा० २२६ । सम० १५० । श्रेणिकस्य राज्ञी । निरय० है । ज्ञाता० ११ । अभयकुमारस्य माता । ज्ञाता० ११ ।
प्रज्ञा०
नंदावत्त- चतुरिन्द्रियजीव विशेषः । जीवा० ३२ । १,४ । नन्दावर्त्तः चतुरिन्द्रियजीवभेदः । उत० ६६६ । ( ५७१ )
For Private & Personal Use Only
www.jainelibrary.org