________________
नंदि]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ नंवो
नंदि-नन्दी अतिशयेन महान् । व्य. दि. ३२४ । नंदि: नंदियावत्त-द्वीन्द्रियजीवविशेषः । जीवा० ३१ । प्रज्ञा० तुष्टिः प्रमोदः। आचा० १४३ । नन्दन्ति प्राणिनोऽनेना- ४१ । नन्द्यावर्तः-नवकोणः स्वस्तिकविशेषः । प्रश्र०७०। स्मिन् वेति वा नन्दि:-इदमेव प्रस्तुतमध्ययनं नन्दनं नन्दि नन्द्यावर्तः । राज. ८ । नन्द्यावतः प्रतिदिग्नवकोण: प्रमोदो हर्षः इत्यर्थः । ज्ञानपञ्चकाभिधायकाध्ययनमपि स्वस्तिकविशेषो रूढिगम्यः । औप. १० । नन्दिः । नंदी० १ । नन्दिर आविष्टलिंगः । नंदी० १। नंदिरागे-समृद्धी सत्यां रागो-हर्षी नन्दिरागः । भग०५७३ । द्वादशतूर्यसङ्घाते नन्दिः । जीवा० २०७ । नन्दीः द्वादश- नंदिराय-नृपविशेषः । ज्ञाता० २०८ । तूर्यनिर्घोषः । प्रश्र. १५६ । क्रीडा । आचा० १५६ ।। नंदिरुक्ख-वृक्षविशेषः । भग० ८०३ । नंदिआवत्तं-देवविमानविशेषः । सम. ३२॥ नन्द्यावर्त्तः। नंदिवद्धण-नन्दिवर्द्धनः एषणासमितिदृष्टान्ते आचार्यः । ब्रह्मलोके देवविमानविशेषः । औप० ५२। आव० २१७। आव० ६१६ । वर्धमानस्वामिनो ज्येष्ठभ्राता ।। नंदिए-नन्दितः समृद्धतरतामुपागतः । भग० ११६। ४२२ । नंदिगाम-नन्दो ग्रामः भगवतो वर्धमानस्वामिनः पितुमित्र- नंदिवद्धणा-अञ्जनकपर्वते पुष्करिणो विशेषः । ठाणा० स्य ग्रामः । आव० २२२ ।
२३० । नंविघोस-देवविमानविशेषः । सम० १७ । तूर्यनाद: । नंदिसेण-मथुरायां श्रीदामराजसुतः । ठाणा० ५०८ । ज्ञाता० ५८ । द्वादशतुर्यसङ्गातो नन्दी तस्य घोषः ।। नन्दिषेणः ग्लानवैव्यावृत्त्ये श्रद्धावान् साधुविशेषः । आव० उत्त० ३०५ । नन्दीघोष:-द्वादशतूर्यनिनाद: । जीवा ६१७ । पापित्यः स्थविरः। आव० २०७ । नन्दिषेण: १६० ।
पारिणामिकी बुद्धय दृष्टान्तः । आव० ४३० । नन्दिषणः नंदिघोसेण-नन्दीघोषेण द्वादशतूर्यनिनादात्मकेन यद्वा आ- श्रेणिकपुत्रसाधुः । आव० ४३० । श्रेणिकपुत्रः । आव० शीर्वचनानि नान्दी जीयास्त्वमित्यादीनि तद्घोषेण बन्दि- ६८२ । जम्बूद्वीपे ऐरवते अवसपिण्यां चतुर्थो जिनः। सम. कोलाहलात्मकेन । उत्त० ३४६ । नंदिणीपिय-उपासकदशांगे नवममध्ययनम्, नन्दिनीपितृ- नंदिसेणा-नन्दिषेणा पूर्वस्यां दिशि पूर्वदिग्भाव्यञ्जनपर्व. नामकस्य श्रावस्तीवास्तव्यस्य भगवता बोधितस्य संलेख- तस्य पुष्करिणो विशेषः । जीवा० ३६४ । नादिगतस्य वक्तव्यतानिबन्धनान्नंदिनीपितृनामकमिति । नंदिसेन-शिष्यविशेषः । नि० चू० प्र० २०९ आ । ठाणा० ५०६ ।
नंदिस्सरो-नन्दिस्वरः द्वादशतूर्यसङ्घातवत्स्वरो यस्य स । नंदिपडिग्गहि-रोधगट्ठाणगादिसु उववजति । नि० चू० | जीवा० २०७ । द्वि० १११ आ।
नंदी-प्रमोदः । आचा० १६३ । नन्दी-गान्धारस्वरस्यनंदिपुर-नन्दिपुरं शाण्डिल्यजनपदे आर्यक्षेत्रम् । प्रज्ञा०५५ । प्रथमा मूर्छना । जीवा० १६३ । द्वादशतूर्यसङ्घातः । उत्त नन्दिपुरं मित्रराजधानी । विपा० ७६ ।
३०५ । नन्दी-द्वादशतूर्यसमुदायः । भग० ४८१ । नन्दीनंदिफले-नन्दिवृक्षाभिधानतरुफलानि । ज्ञाता० १० । वर्द्धनः राजकुमारविशेषः, अन्तकृद्दशासु दुःखविपाकानां ज्ञातायां पञ्चदशमध्ययनम् । सम० ३६ । ज्ञाता० १० । षष्ठममध्ययनम् । विपा० ३५ । नन्दी-महेश्वरलघुशिष्यः । आव० ६५३ ।
आव० ६८६ । नन्दी: समृद्धिः। आव० ७८६ । समृद्धिःनंदिमुयंगसंठिय-नन्दीमृदङ्गसंस्थितः, आवलिका बाह्यस्य | हेतुः अकृशताहेतुः अदोनताहेतुः समृद्धताहेतुर्वा । बृ० द्वि० त्रयोदशं संस्थानम् । जीवा० १०४ ।
१०५ आ । येनाम्यवहृतेन तेवे संजमे वा नंदति स नंदिमुयंगो-नन्दीमृदङ्गः द्वादशविधतूर्यान्तर्गतो मृदङ्गः। एव नंदी येनाभ्यवहृतेन न द्रुतं दुर्गति स नंदी अथवा जीवा० १०५।
येनाभ्यवहतेन न दीना भवन्ति स नंदी, समयसण्णाए नंदिय-नन्दितः समृद्धितरतामुपगतः । भग. ३१७। ' वा संथरणं गंदी । नि० पू० वि० २१ क ।
(५७२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org