________________
नंदीभाणं]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[नक्खत्तसेसे
नंदीभाणं-नन्दीभाजनं नन्दीपात्रम् । ओघ० २१० ।। नकुलः । आव० २१७ । नकुलः भुजपरिसर्पतिर्यग्योनिकः । नंदीभायणं-नन्दीभाजनम् । वृ० द्वि० २४४ आ। महत्पा- जोवा० ४० । त्रम् । नि० चू० द्वि० १८ आ ।
नउलगो-नकुलकः । आव० ४२१ । नंदीभासणं-नंदीभाषणं ज्ञानपंचकोच्चारणम् । व्य० द्वि० नउला-भुजपरिसर्पविशेषः । प्रज्ञा० ४६ । २३ ।
नउलि-नकूलीविद्याविशेषः । आव० ३१६ । नंदीमुह-नन्दी मुखः पक्षिविशेषः । प्रश्न० ८ ।
नए-नयनं नय: नीयते परिच्छिद्यतेऽनेनास्मिनस्मादिति वा नंदीसर-द्वीपविशेषः नन्दी समृद्धिस्तया ईश्वरो द्वीपो नन्दी- नयः, सर्वत्रानन्तधर्माध्यासिते वस्तुन्येकांशग्राहको बोधः श्वरः । अनु० ६० । अष्टमो द्वीपः । सम०६०। ज्ञाता० इत्यर्थः । अनु० ४५ । नयः न्यायः । औप० ६३ । १२७ । प्रश्न ६६ । इक्षवरसमुद्रानन्तरं द्वीपस्तदनन्तरं नदः-हृदः । ज्ञाता० २६ । नयति अनेकांशात्मकं वस्त्वेसमुद्रोऽपि । प्रज्ञा० ३०७ । नन्दीश्वरः महेश्वरज्येष्ठशिष्यः। कांशावलम्बनेन प्रतीतिपथमारोपयति नीयते वा तेन भाव० ६८६ । नन्द्या-पर्वतपुष्करिणीप्रमुखपदार्थसार्थ- तस्मिस्ततो वा नयनं वा नयः प्रमाणप्रवृत्युत्तरकालभासमुद्भूतात्यद्भूतसमृद्धया ईश्वर:-स्फातिमान्नन्दीश्वरः। विपरामर्शः । उत्त० ६७ । नय:-प्रतिनियतकवस्त्वंशविजं.-प्र० १६३ ।
षयोऽभिप्रायविशेषः । सूर्य० ३६ । नंदीसरवरो-नन्दीश्वरवरः द्वोपविशेषः । जीवा० ३५८ । नओ-नयः नयनं अनन्तधर्मात्मकस्य वस्तुनो नियतकधर्मावज्ञाता० १२७ । आव० ८१५ ।
लम्बनेन प्रतीतौ प्रापणं नयः । उत्त० ११ । नयः वरदीव-नन्दीश्वरवरदीपः। आव० २१६ । गमयतीति नयः नीयते परिच्छिद्यतेऽनेन अस्मिन् अस्माद नंदुत्तरे-भूतानंदनागकुमारेन्द्रस्य रथानिकाधिपतिदेवः ।। वेति नयः। विशे०४३१ । नयः नीतिपक्षः स्थितिपक्षः। ठाणा० ३०२ ।
विशे० १३५२ । बंदोत्तरा-अन्तकृद्दशानां सप्तमवर्गस्य तृतीयमध्ययनम् । नकराणि-नैतेषु करोऽस्तीति नकराणि । आचा० २५४ । अन्त० २५ ।
नकूल-च प्रलापः । उत्त० ६६६ । परिसर्प विशेषः । नइ-नदी सरित् । आव० ५८१ । नइमह-लौकीकपूजास्थाने दृष्टान्तः । आचा० ३२८ । नकूला-औषधविशेषः । नि० चू० प्र. ७६ अ । नइयायतणे-नद्यायतनानि यत्र तीर्थस्थानेषु लोका पुण्यार्थ नकूलोपग्रह-स्त्रियाः गुह्यरक्षकं वस्त्रम् । प्रज्ञा० ४३० । स्नानादि कुर्वन्ति । आचा० ४११ ।
नक्क-नासिका । प्रश्न० ८। मत्स्यविशेषः । प्रश्न है। नई-नदी गिरिनद्यादिका । प्रज्ञा० २६७ ।
नक्कय-पायकाः । सं० । नउअंगे-चतुरशीत्या लक्षरयुतेः नयुताङ्गं, कालमानविशेषः। नक्का-नासिका । आव० ८२० । अनु० १०० । सूर्य० ६१ ।
नक्कुडिअ-नकुंटिक: नागदन्तकः अङ्कुटिक: । जं. प्र. नउए-चतुरशीत्या लक्ष युताङ्गः नयुतम् कालमानविशेषः । ५० ।
अनु० १०० । सूर्य• ६१ । भग० २७५, ८८८ । नक्खच्चणी-नखार्च णो नखहरणिका । बृ० द्वि० १०१ नउयं-चतुरशातिवर्षलक्षाः पूर्वाङ्ग तच्च पूर्वाङ्गेन गुणितं अ। पूर्व, पूर्वक्रमेणकोनविंशतिधारान् चतुरशीतिलक्षाहतं नयु- नक्खत्तमासे-एकोनितनक्षत्रपर्याययोग एको नक्षत्रमासः । ताङ्गं तदपि चतुरशीतिलक्षाभिर्ताडितं नयुतम् । उत्त० सूर्य० १५३ । २७७ ।
नक्खससंवच्छरे-नक्षत्रसंवत्सरः । सूर्य० १६८ । पञ्च.
। भग० ८८८ । विधलक्षणः संवत्सरः। सूर्य० १७१।। मउल-नकुलः पापस्य चतुर्षः पुत्रः । ज्ञाता.२०८। नक्खत्तमेसे-नक्षत्रशेषः, नक्षत्राईमासः । सर्य. २३२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org