________________
नक्खत्ता]
आचार्यभोआनन्दसागरसूरिसङ्कलितः
[ नट्टि
नक्खत्ता-नक्षत्राः ज्योतिष्कभेदविशेषः । प्रज्ञा० ६६ । | नग्नरुई-नाग्न्ये श्रामण्ये रुचिः-इच्छा नान्यरुचिः । उत्त. नक्षत्रमास:-नक्षत्रेषु भावो नाक्षत्रः स खलु मासः सप्त- ४७६ । विशतिरहोरात्राणि सप्तषष्ठी कृतेन छेदेन छिन्नस्याहोरात्रस्य | नग्गेति-नग्नयति । आव० ३०५ । एकविंशतिः सप्तषष्टाः भागः । बृ० प्र० १८६ आ । नग्गोधो-न्यग्रोधः एकोहकद्वीपे वृक्षविशेषः । जोवा. चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमास: । ठाणा० १४५ ।। ३४४ । अष्टी-मुहूर्तशतानि एकोनविंशत्यधिकानि। सूर्य०६। नग्गोहमथु
। आचा० ३४८ । नख-नखरः । आचा० ३८ ।
नच्च-नृत्यः नृत्यविधायी । जीवा० २८१ । नग-पर्वतः । उत्त० ३५२ । जीवा० २७० । । नच्चियव्वं-नत्तितव्यम् । ओघ० १५७ । नगर-नकर अकरदायी लोकम् । प्रश्न० ५ । कररहितम् । नच्चेज-पादजंघाउरुकडिउदरबाहुअंगुलिवदणणयणपमुहा. अनु० १४२ । भग० ३६ । नात्र करोऽस्तीति नकरम् । दिविकारकरणं नृत्यम् । नि० चू० तृ० ६१ आ । उत्त० ६०५ । नगरमिह सैन्यनिवासिप्रकृतयः । भग० | नजाणति-न जानाति-न सम्यग् विशेषतो गृह्णाति । ३१८ । महामणुस्स संपरिग्गहो पंडियसमवाओ । दश. ठाणा० ३०६ । चू० १६३ । नकर-नास्मिन् करो विद्यत इति नकरम् । नजुतं-चतुरशीतिर्नयुताङ्कशतसहस्राणि एक नयुतम्। जीवा. दश० १४७ । भग० ६७४ । नगरगोत्तिय-नगरगुप्तिकः । आव० ६६७ । नगरगुप्तिकः । नजुतंग-चतुरशीतिः नयुतशतसहस्राणि एक नयुताङ्गम् । कोट्टपाल: । प्रश्न० ३० ।
जीवा० ३४५ । नगरजणवय-नगरजनपदाः नगरादिलोकाः स्वयमेव पचन-मज्जइ-ज्ञायते । ज्ञाता. १९२ ।
पाचनस्वभावा वर्तन्ते यथा भ्रमराः । दक्ष०७३। नज-इह दुःशब्दार्थः । ठाणा. १५३ । सर्वनिषेधवचनोनगरथेरा-नगरेस्थापयन्ति दुर्व्यवस्थितं जनं सन्मार्ग स्थिरी- ऽयं शब्दः । प्रज्ञा० ४६८ । कुर्वन्तीति स्थविराः, ये नगरे व्यवस्थाकारिणो बुद्धिमन्त नट्ट-गीतविरहितं नृत्यम् । वृ० द्वि० ३६ आ । नृत्यवि. आदेया: प्रभविष्णवस्ते नगरस्थविराः । ठाणा० ५१६।। धायी नर्तकः । अनु० ४६ । नाट्य नृत्यम् । ठाणा. नगरधम्मे-नगरधर्मः नगराचारः । ठाणा० ५१५ । ४५० । नाट्य साभिनयनिरभिनयभेदभिन्न ताण्डवम् । नगरनिद्धमणं-नगरनिर्द्धमनं नगरजलनिर्गमनम् । भग. जं० प्र० १३७ । नाट्य नृत्यम् । विपा. ४५ । नृत्तं
२०० । नगरजलनिगं क्षालः । शाता० ८१ । ' करचरणनयनादिपरिस्पन्दविशेषलक्षणम् । माव०५२८। नगरभोगिक:
।आव २३८ । नद्रक-नर्तकः यो नृत्यति स । प्रश्न. १३७ । नगरमारी-नगरमारी मारीविशेषः । भग० १६७ । नट्टकहा-नर्तककथा रमणीयोऽयं नर्तको नवेति । दश. नगररोग-नगररोगः । भग० १६७ । नगरस्य
नट्टग-नर्तकः यो नृत्यति सः अङ्किलो वा । औप० २ । नगराणि-चतुर्गोरोद्धासोनि न विद्यते करो येषु तानि नद्रमालए-नृत्तमालक: खण्डप्रपातगुहायामधिष्ठायकदेववि
नकराणि वा कररहितानि । जं० प्र० १२१ । । शेषः । ठाणा० ७१ ।। नगिण-नग्नः कुचेलवान् । दश० २०६ ।
नट्टमालय-नृत्यमाल्यम् । आव० १५१ । नगई-नग्गतिः गन्धारजनपदेषु पुरुषपुरनपतिः, यश्चत वृक्षं
की नाट्यम् नर्तनकारिणी च । दश० ४० ।। दृष्ट्वा प्रतिबुद्धः । उत्त० २६६ ।
नट्टिअं-करस्य तथा पादस्य भ्रवः शिरसः अक्षणः ओष्ठस्य नग्गओ-नग्नः । आव० ३०५ ।
च एवमादीनामङ्गानां सविकारं चलनं नर्तनम् । ओघ. नग्गयागो-नग्नमर्ग: । तं० ।
१७७ । . (५७४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org