Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
नयुता ]
नयुता - सङ्ख्याविशेषः । उत्त० २७७ ।
नर- पादपूरणार्थे निपातः । बृ० तृ० १६६ आ । नरः नरव्यञ्जनः, न भावनरः । दश० २५१ । नरए-नरान् कायन्ति - योग्यतयाऽऽह्वयन्तीति नरका: ।
उस० १८२ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
मलणी
| भग० ८०३ ।
नलथंवा - नलस्तम्बः - अभावुकद्रव्यम् । ओघ० २२३ । 'नलस्तम्ब : - वृक्षविशेष: । आव० ५२१ । नलदाम - नलदाम: - पारिणामिको बुद्धिदृष्टान्ते शाखापुरे मस्कोटमारक: । आव ० ४३५ । नलदाम: - कुविन्दवि
शेषः । व्य० प्र० १४० आ ।
नलवणं - वनविशेषः । ओघ० १५८ ।
नलादयः - सूर्य पाकरसवतीकारकाः । जं० प्र० २४४ । नलिए - नलिकः - शूलिका । व्य० द्वि० ४१७ अ । नलिणंगे- नलिनाङ्गः, कालविशेषः । सूर्यं ० ६१ ।
भग०
नरकः - नराह्वानकः स्थानविशेषः । नरकण्ठ:- नरकण्ठप्रमाणो रत्नविशेषः नरकवीथीनां - नरकान्ता -दक्मिवर्षधरपर्वते चतुर्थं कूटम् । ठाणा ० ७२, ७४ । रुक्मिपर्वत निर्गता नदी । हृदविशेषः । ठाणा०
| आचा० २१६ ।
७७ ।
। जीवा० २३४ ।
७५ ।
नरछाया - छाया गतिभेदः । प्रज्ञा० ३२७ । नरदेवा-तराणां मध्ये देवाः- आराध्या । क्रीडाक्रान्त्यादियुक्ता वा नराश्व ते देवाति नरदेवाः । भग० ५८३ । नरय-निरया: सीमन्तकाद्या अप्रतिष्ठानावसानाः । आव ० ६०० ।
नरयावास - प्रावसन्ति येषु ते आवासाः नरकाश्च ते आवासव ेति नरकावासाः । भग० ६८ ।
नरवाम
। औप० ७ । नरवाहण - भरुयच्छे राया । बृ०प्र० २२७ मा । नरवाहनः ।
आव० ८६ ।
नरवाहणिया- कार्मार्थभेदविशेषः । प्रज्ञा० ५६ । नरसिंह - पुण्यपाप संकीर्ण मेकवस्तुदृष्टान्तः । विशे० ७१३ । नरिदं - लान्तके देवविमानविशेषः । सम० २२ । नारदतं -लान्तके देवविमानविशेषः । सम० २२ । नरदुत्तरवडसगं - लान्तके देवविमानविशेषः । सम०२२ नर्कुटक :- नागदन्तकः, अङ्कटकः । जीवा० २०५ । नर्तकी - यंत्र काष्ठमयी । व्य० प्र० १६२ अ । नर्म - रागोद्रेकात्प्रहास मिश्रो मोहोद्दीपकः कन्दर्पः । आव ०
Jain Education International
८३०।
नलः - शुषिरसराकारः । ठाणा० ४१६ । प्रतरभेदविशेषः । प्रज्ञा० २६६ । तृणविशेषः । प्रज्ञा० ३७ । नलः - वैश्रमणज्येष्ठपुत्रः । अन्त० ५ । वनस्पतिविशेषः । भग० ८०२ ।
नलकूबर : - देवविशेषः । उत्त० ४६५ ।
( अरुप ० ७३ )
[ नवणीयं
८५५ ।
नलिण-भगवत्या एकादशशतके अष्टम उद्देशकः । भग० ५११ । नलिनः । सूर्य ० ६१ । नलिनम्। भग० २१०, २७५, ८८८ । देवविमानविशेषः । सम० ३३ । नलिनंईषद्रक्तं पद्मम् । जीवा ० १७७ । ज्ञाता० ९६ । प्रत्येकशरीरजीवात्मकवनस्पतिभेदः । प्रज्ञा० ३७ | देवविमानविशेषः । सम० ३५ ।
नलि कूडा-वक्षस्कारपर्वतविशेषः । ठाणा० ८० । नलिणगुम्मं - देवविमान विशेषः । सम० ३५ । उत्त०
३७६ ।
नलिणतन्तु - नलिनतन्तवः - सूक्ष्मतन्तवः । जं० प्र०१०७ ॥ नलिणिगुम्म - नलिनीगुल्मः विमानविशेषश्च । आव ० ६७० । द्वितीय वर्गेऽष्टममध्ययनम् । निरय० नलिनं - ईषद्रक्तं पद्मम् । राज० ८ ।
१६ ।
नलिन गुल्मविमानं - पद्मगुल्मविमानम् । उत्त० ३७६ । || नलिनानि - ईषद्रक्तानि । जं० प्र० २६ । नलिनावती
। ज्ञाता० १२३ ।
नवंग - नवाङ्गानि द्वे द्वे श्रोत्रे नयने नासिके जिह्वेका स्वगेका मनश्चकम् । ज्ञाता० ४२ ।
नव- वरिसो होइ नवो व्रतपर्यायेण । व्य० द्वि० ११२ आ । प्रत्यग्रम् । ज्ञाता० १६८ । जीवा० १८८ । त्रिवर्षावस्थां यावत् । व्य० प्र० २४५ ।
नवकमलं - आदित्यबोधं पद्मम् । प्रश्न० ८४ | नवणीयं- नवनीतं । प्रज्ञा० ३६७ । म्रक्षणम् । आव ० ६२४, ८५४ । जीवा० २०० । उत्त० ६५४ । ( ५७७ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334