Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
धूमायमानः ]
आचायश्रोआनन्दसागरसूरिसङ्कलित:
[ध्यानान्तरिक
घूमायमानः
। नंदी० १५२, १६० । धेज-धयं धृष्टता। प्रश्न० ११६ । सत्त्वम् । प्रश्न० १२१ । धूमाहिति-धूमायिष्यन्ते धूममुद्वमिष्यन्ति । जं० प्र० १६७। धेज्जा-ध्येया । विपा० ४२ । भग० ३०६ ।
घेवए-धेवतः रेवतः अभिसन्धयतेऽनुसन्धयति शेषस्वरानिति घूमिआ-धूमिका रूक्षा प्रविरला धूमाभा। अनु० १२१ । धंवतः षष्ठः स्वरः । अनु० १२७ ।
। ठाणा० ४५७ । धेवते-अभिसन्धयते अनुसन्धयति शेषस्वरानिति निरुक्तिवघूमिता-धूमिका महिकाभेदो वर्णतो धूमिका धूमाकारा | शाद् धौवतः । ठाणा० ३६३ । ध्रुमेत्यर्थः । ठाणा० ४७६ ।
धोअ-धौतो भूतिखरण्टितहस्तसम्मार्जनेनातितेजितः शो. धूमिया-धूमिका रूक्षा प्रविरला धूमाभा। जीवा० २८३ । | धितः । जं० प्र० ३५ । घौतानि शाणोत्तारेण दीप्तिमन्ति धूमिका धूम्रवर्णा धूसरः । भग० १६६ ।
कृतानि । जं. प्र. २४२ ।। धूयं-धूतं-सङ्गानां त्यजनं तत्प्रतिपादकं धूतम् । ठाणा० | धोअणे-घावनं प्रक्षालनम् । आचा० ४१ । ४४४ । धूयत इति धूतं प्रारबद्ध कर्म । सूत्र. ३३१।। धोडग-धोटक: अजात्योऽश्व: । दश० १६४ । धूयवाद-धूतं अष्टप्रकारकर्म धूननं ज्ञातिपरित्यागो वा धोयं-धोतं निर्मलम् । जीवा० १६४। धोतं प्रक्षालित. तस्य वादः धूतवादः । आचा० २३९ ।
मलम् । प्रश्न. ८२ । धौतम् । आव० ६२० । धोतं धूया-दोग्धि च केवलं जननी स्तन्यार्थमिति दुहिता ।। प्रक्षालितम् । भग० २५४ । धौतं शोधितं तप्तं च । उत्त० ३. । दुहिता पुत्र' । पिण्ड १४० ।। जीवा० २६७ । धोत:-भूतिखरंटितहस्तसम्मार्जनेनातिधूलि-धूलि: पाशुः । ज० प्र० १६६ ।
निशितोकृतः । प्रज्ञा० ३६३ । जीवा० १६१ । धोतः धूलिणायं-धूलोज्ञातम् । उत्त० १२८ ।
शोधितः । जीवा० १९१ । धोतः शोधितः । राज० ३३ । धूली-धूलिः । ओघ० २१५ । धूली पांशुः । भग० ३०७। धोयपुत्ती-भूरिभेदा दाढीयाली। नि० चू० द्वि० ६१ अ। धूलीजंघो-धूलिधूसरजंघः । व्य० प्र० २५३ अ । । धोया-धौतानां शुद्धस्वरूपाः । ठाणा० ४४६ । धूलीवासं-धुलिवर्षः । आव० ७३४ ।
धोरण-गतिचातुर्यम् । जं० प्र० २६५, ५३० । चतुरत्वं धूव-धूपः दशाङ्गादि: गन्धद्रव्यसंयोगजः । जं० प्र०५१, | गतिविषयम् । ज्ञाता० २३२ । १४४ ।
धोरिगिणो-नटीमुख्या: । आ० ७० । धूवग्गहणं-धूपग्रहणं धूपभाजनम् । आव० ६८६ ।। धोरुगिणि-धौरुकिनिकाः । ज्ञाता० ४१ । धूवणे-आत्मवस्त्रादेधूपनम्, अनागतव्याधिनिवृत्तये धूमपान- धोरेयसीला-धुरि वहन्ति धोरेयास्तेषाभिव शोलं उरिक्षप्त. मित्यन्ये व्याचक्षते । दश० ११८ ।
'भारवाहिता लक्षणं स्वभावो येषां ते धौरेयशोलाः । धूवपडिग्गहं-धूपप्रतिग्रहं धूपभाजनम् । आव० ७१० । उत्त० ४०७ । धूवियं-
। नि० चू० प्र० २३२ अ । धोवंति-उद्वर्तयन्ती । आव० ३४६ । धूसरं-ईषद्धवलम् । आचा० २६ ।
धोवण
। नि० चू० द्वि०१६६अ। धृतपुष्पमित्र-आयरक्षितप्रथमो पुष्पमित्रशिष्यः । विशे० धावनं वस्त्राद्युपकरणचर्मकोशकटाहादिभण्डविषयम् । १००२ ।
आचा० ४२ । घृतपूर्ण-योग्यं पानम् । ६० प्र० ५५ अ ।
धाविसं-फोडितं । नि० चू० प्र० १२८ आ । मतवान्
। नंदी. १५४ ।। धोवाण-सर्वेषां प्रक्षालनविधीनाम् । जं० प्र०२५८ । बृति:-निषधवर्षधरपर्वते षष्ठं कूटम् । ठाणा०७२। तिगिछ- | मातं-भस्मोकृतम् । प्रज्ञा० ११२ । दग्धम् । प्रज्ञा०२। दे देवताविशेषः । ठाणा० ७३ ।
ध्यानशतकं-ध्यानव्यासार्थप्ररूपकं ज्ञानम् । भाव. ५८२। बार्जुन:-अपदासनीसुतः द्रौपदीज्येष्ठभ्राता। प्रभ०८७। | ध्यानान्तरिकं
। बृ० प्र० २५६ । (५७०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334