Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 142
________________ धम्मकरगो ] उत्त० धर्मास्तिकाय गत्युपष्टम्भगुणः । ठाणा० ४० । धर्म लोकधर्मम् । गोष० ७२ । धर्मः श्रुतचारित्रात्मक: दुर्गतिप्रपतज्जन्तुधारणस्वभावः । सम० ४ श्रुतचरणधर्मादनपेतं धर्म्यम् । ठाणा० १८८ । धर्मः प्रक्रमाद् गृहस्थधर्मः सम्यग्दृष्टया दिशिष्टाचारिताचारलक्षणः । ३६१ । धर्मादनपेतं धम्यं एषणीयम् । उत्त० ४२८ । धर्म:- विशेषः पादपोपगमनरूपो मरणविशेषः । आचा० २६४ | धर्मः - धारयतीति दुर्गंती प्रपततो जीवान् धारयतिसुगतौ वा तानु स्थापयति इति धर्म्मः श्रुतचारित्रलक्षणः । ठाणro २१ । धर्मः विषयाभिलाषः । ठाणा० ५१६ || धर्म:- समाचारो व्यवस्था | ठाणा० ५१५ । धर्मः - जिनाज्ञारूप:, चारित्रलक्षणः । ठाणा० २४१ | धर्म:चेतनाचेतन द्रव्यस्वभावं श्रुतचारित्ररूपं वा । आचा० १५४ | धर्मः अविपरीतार्थम् । आचा० २५८ । धर्मः चारित्ररूपः । दश० २७१ । दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः । दश० १३ । धर्मार्जनव्यापारपरः साधुर्धर्मपुरुषः । आव० २७७ । धर्मः - प्रवृत्त्यादिरूपः । दश० ११४ | धर्मः - श्रुतधर्मादिः । दश० २४२ । श्रुतचारित्रात्मकम् । ज्ञाता० ४६ । जीवपर्यायः । ज्ञाता० ६६ | धर्मः - वस्तुस्वभावः आचारो वा । उत्त० १२८ । धम्यं - धर्मध्यानम् । आव० ५६० । जिन प्रणीतभावश्रद्धानादिलक्षणं धर्म्यम् । आव० ५८२ । धर्मं -सूत्रकृताङ्गाद्यश्रुतस्कंधे नवममध्ययनम् । आव० ६५१ । दसविहस मणचम्मसमणुगतं । दश० चू० १४ | धर्मःपर्यायः । विशे० १००५ । धर्मः - पुण्यम् । बृ० प्र० १६८ अ । धर्मकारणं यत्तद्धम्मंदानं धर्मे एव वा । ठाणा० ४९६ । सूत्रकृताङ्गप्रथमश्रुतस्कन्धे नवम मध्ययम् सम० ३१ । धर्मे - अस्तिकायधर्मे श्रुतधर्मादी वा । प्रज्ञा० ५६ । धर्मः - व्यवहारः । जं० प्र० १६७ । धर्मःaiser योगः । दश० ४ । झाणे । भग० ९२३ । धर्मः श्रुतधर्मश्वास्त्रिधर्मश्च । प्रज्ञा० ३९६ । धम्मकरगो । नि० चू० तृ० ३९ मा । । नि० चू० द्वि० १८ आ । धम्मकरते धम्मचरणं - धर्मचरणं - बाह्य वेषपरिकरितप्रव्रज्याप्रतिपत्तिः । जीवा० ७७ । धर्मचरणं चरणधर्मसेवनम् । जीवा० ५५ । धम्मका - धर्मकथा व्याख्यानरूपा । उत्त० ५८५ । धर्मस्यश्रुतस्वरूपस्य कथा - व्याख्या धर्मकथा | ठाणा० ३४९ | | धर्माचतका - धर्मचिन्तकाः धर्मशास्त्रपाठकाः सभासदाः । ( अल्प ० ७१ ) ( ५६१ ) अल्पपरिचितसेद्धान्तिकशब्दकोषः, मा० ३ Jain Education International [ धम्मचितका धर्मस्य - अहिंसादिलक्षणधर्मस्य कथा धर्मकथा - आख्यानकानि । सम० ११६ । धर्मकथा - अहिंसादिधर्म्म प्ररूपणस्वरूपा । अनु० १६ । पारत्रिककर्म विपाकदर्शनम् । बृ० द्वि० १०३ अ । योऽहिंसादिलक्षणं सर्वज्ञ प्रणीतं धर्ममनुयोगं वा कथयति एषा धर्मकथा । दश० ३२ । धर्मप्रधाना कथा धर्मकथा । ज्ञाता० १० । इह परत्र च सप्रपञ्चं कर्म्मविपाकोपदर्शनं सा धर्मकथा | बृ० द्वि० १०३ अ । धर्मप्रधाना आख्यायिकाः उत्तराध्ययनाद्यन्तता आक्षेपण्यादयो वा । बृ० तृ० १०२ आ । धम्मकहाहरणं१-१-१२ धम्मकही- क्षीराश्रवादियुतो वैराग्यकथो । बृ० तृ० ३५ a | धर्मकथकः । ज्ञाता० १६९ । चतुर्विधां धर्मकथां कथयन् । क्षीराश्रवादिलब्धि सम्पन्नतया वैराग्यजननीं धर्मकथां विदधाति धर्मकथी । बृ० तृ० ३५ आ । धम्मकाम-धर्मकामो - निर्जरार्थम् । दश० २४६ । सूत्र कृताङ्गस्य नवममध्ययनम् । उत्त० ६१४ । सम० १५३ । धम्मकाय - धर्मकायः । दश० १६१ । धम्मघोसे - धर्मघोषः महाघोषनगरे गाथापतिः । विपाο ६५ । धर्मघोषः - आचार्यविशेषः । आचा० ७६ । धर्मघोषः - संवेगोदाहरणेऽमात्यः । आव० ७०६ । धर्मघोष:सत्वोदाहरणे सर्वशुचिविषये स्वामिज्येष्ठशिष्यः । आव० ७०५ । विमलार्हतः प्रशिष्यः । अनगारविशेषः । भग० ५४८ । आचार्यविशेषः । आव० ३६३ । स्थविरविशेषः । विपा० ६१ । ज्ञाता ८६, १९६ । धर्मघोष:योगसंग्रहे आपत्सु हृढधर्मत्वदृष्टान्ते आपत्सु दृढधर्मवान् अनगारविशेषः । आ० ६६७ । धर्मघोषः - उत्तरगुणप्रत्याख्याने वाराणस्यां मासक्षपकोऽनगारः । आव० ७१६ । धर्मघोषः - अज्ञातोदाहरणे कोशाम्ब्यामाचार्य धर्मव सुज्येष्ठशिष्यः । आव० ६६६ । धम्मघोससी सो-धर्मघोषशिष्यः । उत्त० ६२ । धम्मचक्के - तक्षशिलायां धर्मचक्रः, दर्शन शुद्धो दृष्टान्तः । आचा० ४१८ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334