Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
घणवइ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[ धत्तरिट्ठग
षणवइ-घनपतिः-वैश्रमणः । ज्ञाता० १०० । धणियतरागं-बाढम् । आव० ३६१ । बाढतरम् । आव० घणवई-धनपतिः-वसन्तपुरे श्रेष्ठिविशेषः। आव० ३६३ ।। ७०६ । धनपति:-शतद्वारनगरेऽधिपतिः । विपा० ३६ ।
धणियबंधण-गाढतरबन्धना,बद्धावस्था,निधत्तावस्था निकाघणसंताणगो-अपेहिए लूतापुडगं संबज्झति । नि० चू०प्र० । चिता वा । भग० ३४ । १८२ आ।
धणु-धनुश्चतुर्हस्तम् । प्रज्ञा० ४८ । धनु:-दशमः परमाधणसत्थवाहो-धनसार्थवाहः । आव० ११४ ।
धार्मिकः । सूत्र० १२४ । सम० २६ । धनु:-कोदण्डम् । पणसम्मो-धनशर्मा-उज्जयिभ्यां धनमित्रवणिकपुत्रः । उत्त० । उत्त० ३११ । धनु:-शस्त्रविशेषः । आव० ६१३ । धनु:८७ ।
कुक्षिद्वयनिष्पन्नम् । अनु० १५६ । धनु:-दण्डगुणादिघणसिट्टी-घनश्रेष्ठि, श्रेष्ठिविशेषः । उत्त० २८६ । । । समुदायः । भग० २३० । हस्तचतुष्टयप्रमाणम् । जीवा० घणसिरी-धनश्री:, संवेगोदाहरणे धनमित्रसार्थवाहभार्या। ४० । पञ्चदशसु परमाधार्मिकेषु दशमः । उत्त०६१४ । आव०७०६ । धनश्री:-वसन्तपुरे धनपतिधनवाहभगिमी। धणुओ-धनुष्क:-ब्रह्मदत्तस्य सेनापतिः उत्त० ३७७ । आव० ३६३ । धनत्तभार्या । व्य० प्र० १०७ अ । धणुक्क-धनुष्कं चतुर्हस्तः । अनु० १५४ । योगसंग्रहे निरपलापदृष्टान्ते दन्तपूरनगरे धनमित्रवणिजो
-धनुर्ग्रहः । जीवा० २८४ । जं० प्र० १२५ । धनश्रीर्भार्या । आव० ६६६ । धणमित्तसत्थवाहस्स पढमा धनुर्ग्रहः-वातविशेषः । बृ० द्वि० २१६ अ । व्य० प्र० भज्जा । नि० चू० तृ० १२८ अ ।
१३८ । षणस्सेणे-घनसेन-नन्दनबलदेवपूर्वभवनाम । आव० १६३। धणुपिट-मण्डलखण्डाकारं क्षेत्रम् । सम० ७४ । घणहत्थी-
नि० चू० प्र० ३४६अ। धणपुढे-धनुःस्पृष्टम् । भग० २२६ । धणा
। ज्ञाता० २५१ ।
-धनुर्वेदः । आव० ४२२ । घणावह-धनावहः-ऋषभपुरनृपतिः । विपा० ६४ । धना- धण-षण्णवतिरगुलानि धनुः । सम० ६८ । जं० प्र० वहः-कौशाम्ब्या श्रेष्ठी। आव० २२२ । धनावहः-राज- १४ । भग० २७५ । धनुः । निरय० १८ । गृहनगरे प्रधानः । आव० ३५३ । धनावहः-वसन्तपुरे धण्णंतरी-
। नि० चू० द्वि० १३६ अ । श्रेष्ठविशेषः । आव० ३६३ ।
धण्ण-राजगृहीनगरे धनश्रेष्ठी। व्य० द्वि० २६ आ। धणिउजालियं-णिओज्ज्वालितं- अस्यर्थ मुज्ज्वालितम् । | धन्यः-पार्श्वजिनप्रथमभिक्षादाता । आव० १४७ । धन्यःजीवा० २६७ ।
अनुत्तरोपपातिकदशानां तृतीयवर्गस्य प्रथमाध्ययनम् । घणिओ-धनिकः-व्यवहारकः । बृ० द्वि०७० अ।
अनुत्त० २ । धन्यं, धर्मधनलब्धू । भग० ११६ । राजगृहे धणिट्रा-द्वाविंशतितमो नक्षत्रः । ठाणा० ७७ । धनिष्ठा
सार्थवाहः । ज्ञाता० ७९ । चंपानगर्या सार्थवाहः । ज्ञाता० अविष्ठा । सूर्य० १११ । जं० प्र० ५०६ ।. तृतीयं
१६३ । नक्षत्रम् । सूर्य० २३० ।
धण्णकड-विमलजिनस्य प्रथमपारणकस्थानम् । आव० धणितं-बाढम् । याव. ८२० । धणिय-अत्यर्थम् । ओघ० २२७ । जीवा० २६७ । सम. धण्णकारिक
नि० चू० प्र० ५३ आ। १२६ । प्रश्न० ५१ । आव० ५८४ । धनिका:-स्वामिनः ।
धण्णा-धान्या-धान्यापत्राणि । जं० प्र० २४४ । सम० ११६ । ज्ञाता० ५६ । अतिशयेन । उत्त० ३८८ ।
| धण्णारिया-
।नि० चू० प्र० १८२ आ। बाढम् । उत्त० ५८५ । गाढम् । प्रभ० ५६ । अत्यर्थम् । धत्त-डित्थवदव्यूत्पन्न एव यदृच्छाशब्दः । आव० ४७७ । बृ० प्र० २१६ आ । गाढतरम् । बृ० द्वि० २२१ अ ।
| धत्तरिट्ठग-धार्तराष्ट्रक:-कृष्णचरणाननो हंस एव । प्रश्न बाढम् । अउ० ।
( ५५६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334