Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
दोसिया
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ द्रव्योपक्रमः
दोसिया-कार्यभेदविशेषः । प्रज्ञा० ५६ । वस्त्रवणिजः । | द्रव्यगर्दा-मिथ्यादृष्टेरनुपयुक्तस्य सम्यग्दृष्टेश्च द्रव्यगर्दा, नि. चू० प्र० २४४ अ । वत्थाणिविक्कया दोसिया। अप्रधानगर्हेत्यर्थः । ठाणा० ४३ । नि० चू० तृ० ४५ अ । दौषिकाः । व्य० द्वि० ३४० आ। द्रव्यचूडा-व्यतिरिक्ता सचित्ता कुर्कुटस्य अचित्ता मुकुटस्य दोसिल्ल-दोषयुक्तः । भक्त०।।
चूडामणिः मिश्रा मयूरस्य । आचा० ३२० ।। दोसीण-पर्युषिते । ओघ० ६७ । नि० चू० द्वि० ७६ | द्रव्यतीर्थता-द्रव्यतो नद्यादीनां समोऽनपायश्च भूभागो अ । दोषीनं-मध्याह्नम् । ओष० १४८ । दोषान्नं रात्रि- भौतादिप्रवचनं वा । ठाणा० ३३ । पर्युषितम् । प्रभ० १६३ । पर्युषितम् । आव० २२०, द्रव्यनिवृत्तिः-हलकृष्टादिनिवृत्तिः । आव० ५५३ । ४३२ । पर्युषितान्नम् । आव २०१।
द्रव्यप्रत्ययः-द्रव्यं च तत्प्रत्याय्यप्रतोतिहेतुत्वात् प्रत्ययश्च दोसीणवेला-प्रभातवेला उषःकालः । दश० ३८।। द्रव्यप्रत्ययः-तप्तमाषकादिः । आव० २८० । दोसीणा-
।नि० चू० प्र० १४० आ। द्रव्यप्रत्युपेक्षणा-वस्त्रपात्राापकरणानामनशनपानाद्याहा. दोहणं-दोहनम् । आव० २२६ ।
राणं च चक्षुनिरीक्षणरूपा । ठाणा० ३६१ । डगो-गोवीओ जत्थ दुझंति सा। नि० चू० प्र० द्रव्यप्राणा-इन्द्रियादयः । प्रज्ञा० ७ । १५६ प्र।
द्रव्यमहद-अचित्तमहास्कन्धो दण्डादिकरणेन यश्चतुभिः ल-दोहदो-मनोरथः। ज्ञाता. २५ ।
समयः सकललोकमापूरयति । उत्त० २५५ । दोहारच्छेयणेणं-द्वी हारी-भागो यत्र छेदने द्विधा वा |
। आचा. ८८। कार:-करणं यत्र तद द्विहारं द्विधाकारं वा । भग द्रव्यलेश्या-कृष्णादिद्रव्याण्येव । ठाणा. ३२ । जीवस्य
शुभाशुभपरिणामरूपा । वृ० प्र० २५६ आ । दौर्भाग्यम्
। जीवा० २७६ । । द्रव्यश्रुतम्-अक्षरश्रुतम् । नंदी० १८८ । दौवारिक:-प्रतिहारः । उत्त० ३५४ । नंदी० ७३ ।। द्रव्यसुप्ता:-निद्राप्रमादवन्तो द्रव्यसुप्ताः । आचा० १५२ । धुतकारः
। नंदी० १५७ । द्रव्यस्थानम्-आकाशम् । उत्त० ४२२ । द्यतव्यसनं-यत्त्तु द्युतविनोदेऽनवरतं दीव्यते तत्। बू०प्र० द्रव्यानुयोगः-अहंदचनानुयोग तृतीयो भेदः-पूर्वाणि सम्म१५७ अ।
त्यादिकश्च । आचा० १ । द्रमकः-नष्ठुर्यवाचकः शब्दः दश० २१५ । रडूः। नंदी
द्रव्यावधिमरणं-यानि नारकादिभवनिबन्धनतयाऽऽयू:कर्म१५६ । ग्राममाश्रितस्तुन्दपरिभूजः । आचा० ३१४ । दलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यति द्रमिला-देशविशेषः । व्य० द्वि० २८ अ ।
तदा तद् द्रव्यावधिमरणम् । उत्त० २३२ । द्रवं-पानकम् । ओघ० १०१ ।
द्रव्यावोचिमरणं-यनारकतिर्यग्नरामराणामुत्पत्तिसमयात् द्रवकारिका:-परिहासकारिकाः । ज्ञाता० ४४ ।
प्रभृतिनिजनिजायुःकर्मदलिकानामनुसमयमनुभवनाद्विचटनं द्रविडदेशजा:-द्रविड्यः । जं० प्र० १४१ ।
तत् । उत्त० २३१ । द्रव्यं-ओदनादिकम् । भग० ६६३ ।
द्रव्यास्तिकः-नयविशेष: । सम० ४२ । द्रव्यकायः-द्रव्यमाश्रित्य कायः । आव० ७६७ । द्रव्येन्द्रियाणि-निर्वत्त्युपकरणरूपाणि । प्रज्ञा० २३ ।। द्रव्यकात्स्य म्-अशेषपर्याययुक्तम् । उत्त० ५५७ ।।
द्रव्योपक्रमः-द्रव्यस्य नटादेः कालान्तरभाविनाऽपि पर्यायेण द्रव्यकेतनं-चालिनी परिपूर्णकः समुद्रो वेति । आचा०
सहेदानीमेवोपायविशेषतः संयोजनं, द्रव्येण धूतादिना
द्रव्ये भूम्यादौ द्रव्यतः घृतादेर्वा उपक्रमः । अनु० ४५ । द्रव्यक्षणः-द्रव्यात्मकोऽवसरो । आचा. १०६ ।
सचेतनाचेतनमिश्रद्विपदचतुष्पदापदरूपस्य द्रव्यस्य परिकर्म द्रव्यक्षुल्लक:-परमाणुः । दश० १०० ।
विनाशश्चेति । ठाणा० ४ ! (५५६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334