________________
दोसिया
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ द्रव्योपक्रमः
दोसिया-कार्यभेदविशेषः । प्रज्ञा० ५६ । वस्त्रवणिजः । | द्रव्यगर्दा-मिथ्यादृष्टेरनुपयुक्तस्य सम्यग्दृष्टेश्च द्रव्यगर्दा, नि. चू० प्र० २४४ अ । वत्थाणिविक्कया दोसिया। अप्रधानगर्हेत्यर्थः । ठाणा० ४३ । नि० चू० तृ० ४५ अ । दौषिकाः । व्य० द्वि० ३४० आ। द्रव्यचूडा-व्यतिरिक्ता सचित्ता कुर्कुटस्य अचित्ता मुकुटस्य दोसिल्ल-दोषयुक्तः । भक्त०।।
चूडामणिः मिश्रा मयूरस्य । आचा० ३२० ।। दोसीण-पर्युषिते । ओघ० ६७ । नि० चू० द्वि० ७६ | द्रव्यतीर्थता-द्रव्यतो नद्यादीनां समोऽनपायश्च भूभागो अ । दोषीनं-मध्याह्नम् । ओष० १४८ । दोषान्नं रात्रि- भौतादिप्रवचनं वा । ठाणा० ३३ । पर्युषितम् । प्रभ० १६३ । पर्युषितम् । आव० २२०, द्रव्यनिवृत्तिः-हलकृष्टादिनिवृत्तिः । आव० ५५३ । ४३२ । पर्युषितान्नम् । आव २०१।
द्रव्यप्रत्ययः-द्रव्यं च तत्प्रत्याय्यप्रतोतिहेतुत्वात् प्रत्ययश्च दोसीणवेला-प्रभातवेला उषःकालः । दश० ३८।। द्रव्यप्रत्ययः-तप्तमाषकादिः । आव० २८० । दोसीणा-
।नि० चू० प्र० १४० आ। द्रव्यप्रत्युपेक्षणा-वस्त्रपात्राापकरणानामनशनपानाद्याहा. दोहणं-दोहनम् । आव० २२६ ।
राणं च चक्षुनिरीक्षणरूपा । ठाणा० ३६१ । डगो-गोवीओ जत्थ दुझंति सा। नि० चू० प्र० द्रव्यप्राणा-इन्द्रियादयः । प्रज्ञा० ७ । १५६ प्र।
द्रव्यमहद-अचित्तमहास्कन्धो दण्डादिकरणेन यश्चतुभिः ल-दोहदो-मनोरथः। ज्ञाता. २५ ।
समयः सकललोकमापूरयति । उत्त० २५५ । दोहारच्छेयणेणं-द्वी हारी-भागो यत्र छेदने द्विधा वा |
। आचा. ८८। कार:-करणं यत्र तद द्विहारं द्विधाकारं वा । भग द्रव्यलेश्या-कृष्णादिद्रव्याण्येव । ठाणा. ३२ । जीवस्य
शुभाशुभपरिणामरूपा । वृ० प्र० २५६ आ । दौर्भाग्यम्
। जीवा० २७६ । । द्रव्यश्रुतम्-अक्षरश्रुतम् । नंदी० १८८ । दौवारिक:-प्रतिहारः । उत्त० ३५४ । नंदी० ७३ ।। द्रव्यसुप्ता:-निद्राप्रमादवन्तो द्रव्यसुप्ताः । आचा० १५२ । धुतकारः
। नंदी० १५७ । द्रव्यस्थानम्-आकाशम् । उत्त० ४२२ । द्यतव्यसनं-यत्त्तु द्युतविनोदेऽनवरतं दीव्यते तत्। बू०प्र० द्रव्यानुयोगः-अहंदचनानुयोग तृतीयो भेदः-पूर्वाणि सम्म१५७ अ।
त्यादिकश्च । आचा० १ । द्रमकः-नष्ठुर्यवाचकः शब्दः दश० २१५ । रडूः। नंदी
द्रव्यावधिमरणं-यानि नारकादिभवनिबन्धनतयाऽऽयू:कर्म१५६ । ग्राममाश्रितस्तुन्दपरिभूजः । आचा० ३१४ । दलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यति द्रमिला-देशविशेषः । व्य० द्वि० २८ अ ।
तदा तद् द्रव्यावधिमरणम् । उत्त० २३२ । द्रवं-पानकम् । ओघ० १०१ ।
द्रव्यावोचिमरणं-यनारकतिर्यग्नरामराणामुत्पत्तिसमयात् द्रवकारिका:-परिहासकारिकाः । ज्ञाता० ४४ ।
प्रभृतिनिजनिजायुःकर्मदलिकानामनुसमयमनुभवनाद्विचटनं द्रविडदेशजा:-द्रविड्यः । जं० प्र० १४१ ।
तत् । उत्त० २३१ । द्रव्यं-ओदनादिकम् । भग० ६६३ ।
द्रव्यास्तिकः-नयविशेष: । सम० ४२ । द्रव्यकायः-द्रव्यमाश्रित्य कायः । आव० ७६७ । द्रव्येन्द्रियाणि-निर्वत्त्युपकरणरूपाणि । प्रज्ञा० २३ ।। द्रव्यकात्स्य म्-अशेषपर्याययुक्तम् । उत्त० ५५७ ।।
द्रव्योपक्रमः-द्रव्यस्य नटादेः कालान्तरभाविनाऽपि पर्यायेण द्रव्यकेतनं-चालिनी परिपूर्णकः समुद्रो वेति । आचा०
सहेदानीमेवोपायविशेषतः संयोजनं, द्रव्येण धूतादिना
द्रव्ये भूम्यादौ द्रव्यतः घृतादेर्वा उपक्रमः । अनु० ४५ । द्रव्यक्षणः-द्रव्यात्मकोऽवसरो । आचा. १०६ ।
सचेतनाचेतनमिश्रद्विपदचतुष्पदापदरूपस्य द्रव्यस्य परिकर्म द्रव्यक्षुल्लक:-परमाणुः । दश० १०० ।
विनाशश्चेति । ठाणा० ४ ! (५५६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org