________________
द्रव्योधः]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ द्वघद्धं
द्रव्योधः-नदीपूरादिकः । आचा० १२४ । सलिलप्रवेशः। द्वार विधिः-द्वाराणां विधानम् । आव० ८६ । आचा० ४३१ ।
द्वारस्थगनं कपाटमाश्रित्य । आचा० ३६६ । द्राक्षापानकं-पानकविशेषः । सूर्य० २६३ ।
द्वारिका-कृष्णवासुदेवराजधानी । प्रश्न ८८ । दारिद्रयम्। नंदी० १५५ । द्वित्तिकं
। उत्त० ३१२ । द्रुतद्रुतगन्तृत्व-असमाधिस्थानं दवदवः । आव० ६५४ । द्विखुर:-चतुष्पदभेदः । सम० १३५ । द्रुतचारित्वं-प्रथममसमाधिस्थानम् । प्रश्न० १४४ । तुः द्वितीयपदे
। प्रज्ञा० २५ । द्रवति तांस्तान् पर्यायान् गच्छति इति द्रुः । विशे० २५ । द्वितीयावग्रहः-गृहस्थहस्ताद वस्त्रं गृहीत्वा गुरुमूलमागम्य द्रुतनामा-द्वाविंशतितमो नाट्यविधिः । जीवा० २४७ । तेषां समर्प्य यदि ते तस्यैव प्रयच्छन्ति तदायत्ते भूयोऽप्य. द्रतविलम्बितं-ऋषभसिंहललितहयगजविलसितमत्तहयगज- वग्रहमनुज्ञाप्यन्त एष द्वितीयावग्रहः । बृद्वि०५६अ। विलसिताभिनयरूपं एकादशं नाट्यम् । जं० प्र० ४१६ । द्विदैवतं-विशाखाया: नाम । जं० प्र० ४६६ । द्वाविंशतितमं नाट्यम् । ४१७ ।
द्विधा-रागद्वेषप्रकार द्वयेनात्मपरनिमित्तमैहिकामुष्मिकार्थ द्रतविलम्बितनामा-चविंशतितमो नाट्यविधिः। जीवावा । आचा० १६९ । २४७ ।
द्विधातश्चक्रवालं-द्वयो परस्परभिमुखदिशो यम् । नाट्ये दुपद:-काम्पिल्यपुरपतिः द्वौपदीपिता । प्रश्न० ८७ । प्रकारः । जं.प्र. ४१५ । दुमपत्रक-उत्तराध्ययनानां दशममभ्ययनम् । उत्त० ३२० । द्विघातोवक्र-द्वयोः परस्परभिमुखदिशोः धनुराकारश्रेण्या द्रोणं-विटङ्कसौवणिकगणनापेक्षया द्वात्रियोरप्रमाणम् । नर्तनम् । जं० प्र० ४१५ । जं० प्र० २५२ ।
विधावेदिका-बह्वोरन्तरे द्वे अपि जानुनी कृत्वा । ठाणा० द्रोणमुखं-जलस्थलपथावुभावपि तदु । ठाणा० २६४ । ३६२ । जलनिर्गमप्रवेशम् । राज. ११४ ।
द्विप्रमृतिरानवभ्य:-पृथुक्त्वम् । आव० ३१ । द्रोणमुखानि-सिन्धुवेलावलयितानि । जं० प्र० १२१ । द्वीप-जलपथेन नावादि वाहनारूढं भाण्डमुपैति तत् जलद्रोणाचार्यः-
।जं० प्र० १३ । पत्तनम् । बृ० प्र० १८१ आ। द्रोणिका-नौका । भग० २१६ ।
द्वीपाशरज्जुकल्प-
ठाणा० २६० । द्रोणी-जलपरिपूर्णा महती कुण्डिका । अनु०.१५७ । नौः। द्वीपी-चित्रकः । जीवा० १८६ । दश० २२० । उत्त० ५०६ ।
द्वेषझन्झा-अनिष्टप्राप्तौ द्वेषझञ्झा । आचा० १७० । द्रौपदी-द्रुपदचुलनोसुता घृष्टार्जुनकनिष्ठा । प्रश्न० ८७।
द्वेषाक्रान्तमूत्तिः-द्वेषमलिनः । आव० ५८५ । द्वन्द्वः-कलहः । सूत्र० २३४ ।
द्वै क्रियाः-एकसमये द्वे क्रिये समुदिते द्विक्रियम्, तदधीयवे द्वादशवर्ताः-बारसावयं सूत्राभिधान गर्भाः कायव्यापारवि
तद्वेदिनो वा । द्वैक्रियाः । विशे० ९३३ । शेषाः यतिजनप्रसिद्धा यस्मिस्तद् द्वादशावतम् । सम०२४।। द्वैधाभावमापन्नः-एवमिदं न चैवमितिमतिकः। ठाणा. द्वादशाङ-द्वादशाङ्गानि यस्मिस्तद् । सम० ५ ।
१७६ । -लौकिकं त्वबद्ध श्रुतम् । उत्त० २०४ । द्वैपायनः-द्वैपायन ऋषिः, व्यासः । दश० ३६ । द्वेषे द्वारं-अर्थागमस्सोपायम् । सम० ५३ ।
दृष्टान्तः । व्य० प्र० १२ अ । द्वारघटना-वदनोपपत्तिः । जं० प्र० २५६ ।
द्वौ-मूलधारणौ । बृ० प्र० ६२ अ । द्वारमुण्डक-द्वारशिरः । जीवा० २२६ ।
द्वयक्षरक:-अक्षरकः, दासः । पिण्ड० ११० । द्वारवती-द्वारिका । नंदो० १६१ । वासुदेवराजधानी । यक्षरिका
। नंदी. १६६ । विशे०. ६१६ ।
यद्ध-द्वितीयं अर्द्धमस्येति । सम. ६६ । (५५७)
TTE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org