________________
धंत ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[धणवंता
धणगुत्त-धनगुप्तः-महागिरिशिष्यः । आव० ३१७ । धत-बाढम् । महाप० । अचित्तस्य द्वितीयो भेदः । धंतो दति-
धनगुप्तः-महागिर्याचार्याणां शिष्यः । उत्त० १६५ ।
धनगुप्तः-महागिय याइसु । ओघ० १३३ । ध्मात:-अग्निसम्पर्केण निर्म
धणमुत्ता-धनगुसाः-प्रायश्चित्तकरणविषये आचार्याः। आव. लोकृतः, अग्निसंयोगो वा। जीवा० १६१ । यस्तु माते
७२४ । इत्यादी स मातः। ठाणा० ३३६ । णिरायं । नि० चू०
धणगोत्र-राजगृहे धनसार्थवाहपुत्रः । ज्ञाता० ११५ । प्र० ३२७ अ । अतिशयेन (देशो०)। बृ० प्र० २६७ अ।
धणदत्त-दन्तपुरे सार्थवाहः । व्य० प्र० १०७ अ । धनबृ० द्वि० १३ अ । धनितम् । विशे० ११७८ । बाढम् ।
दत्तः-परग्रामदूतोत्वदोषविवरणे कुटुम्बी । पिण्ड ० १२७ । आव० ४०७ । मातः-अग्निसम्पर्कतो निर्मलीकृतः ।
आधायाः परावर्तितद्वारे तिलकवेष्ठिपूत्रः । पिण्ड० १००। प्रज्ञा०. ३६३ ।
मूलद्वारविवरणे चन्द्राननापुर्या सार्थवाहः । पिण्ड. धंतबोयरुप्पपट्टे-मातः-अग्निसम्पर्कतो निर्मलीकृतः, धौतो १४४ । सुसुमायाः पिता । नंदी० १६६ । धनदत्तः भूतिखरण्टितहस्तसम्मार्जनेनातिनिशितीकृतो यो रूप्यमयः स्वयम्भूवासुदेवपूर्वभवः । आव० १६३ । सम० १५३ । पद्रः स मातधौतरूप्यपद्रः । प्रज्ञा० ३६१ ।
धनदत्त:-पारिणामिक्यां बुद्धौ सुसुमायाः पिता। आव. घट्ट।नि० चू० प्र०६६ अ ।
४३० । धटुज्जुण-युवराजविशेषः । द्रुपदचुलण्योः पुत्रः । ज्ञाता०
धणदेव
। बृ० प्र० ३० अ। धनदेवः २०७ ।
मण्डिकपूत्र पिता । आव० २५५ । राजगृहे धन्यसार्थवाहधणंजए-धनञ्जयः-सत्योदाहरणे शोर्यपुरे श्रेष्ठी । आव० |
पुत्रः । ज्ञाता० ११५। धनदेव:-वर्द्धमानपुरे सार्थवाहः । ७०५ । धनञ्जयः-नवम दिवसनाम । सूर्य० १४७ ।
विपा० ८८ । वणिविशेषः । आव० १८६। उत्त. जं० प्र० ४६० । धनञ्जय:-उत्तराभाद्रपदगोत्रम् । जं.
३७६ । प्र० ५०० ।
धगधन्नपमाणाइक्कमे-घनषाभ्यप्रमाणातिक्रमः। बाव. धणंजयसगोत्त-धनञ्जयसगोत्रम् । सूर्य० १५० । ८२४, ८२८,८२५ । धणंतरो-धन्वन्तरि:-अप्रतिपतितविभङ्गः सप्तमपृथिवीन- धणपती-धनपतिः विपाकदशाना द्वितीयश्रुतस्कन्धे षष्ठरकगमनविषये व्यक्तिविशेषः । जीवा० ४६० ।
ममध्ययनम् । विपा० ८६ । धण-द्वाविंशतीर्थंकरस्य प्रथमभिक्षादाता। सम० १५१ । धणपाल-धनपाल: इभ्यविशेषः । आव २८६ । राजधनः-राजगृहनगरे सार्थवाहः । आव० ३७० । धन:- | गृहे धन्यसार्थवाहपुत्रः । ज्ञाता० ११५ । धनपाल: चक्षुरिन्द्रियान्तईष्टान्ते चम्पयां माहेश्वरः सार्थवाह- कौशाम्बीनगर्या अधिपतिः । विपा०६५। विशेषः । आव० ३६६ । धनः-वसन्तपुरे सार्थवाहः । धणमित्त-धनमित्रः-योगसंग्रहे निरपलापदृष्टान्ते दन्तपुरनगरे आव० ३८४ । धनः-पाटलिपुत्रे श्रेष्ठी । आव० ६३ । वणिविशेषः। आव० ६६६ । धनमित्र:-संदेगोदाहरणे धनं-सुवर्णादि । आव० २०८, ६६२ । धनं-गुडशर्क- चम्पायां सार्थवाहः। आव०७०९। धनमित्र:-व्यक्तपिता। रादि, गोमहिष्यजाविकाकरभतुरगादि वा। आव० ८२६ । आव० २५५ । धनमित्र:-उज्जयिन्यां वणिक् । उत्त. धनं-गवादि, गणिमादि वा । औप० २७ । सेटिविसेसो।। ८७ । दंतपुरे सस्थवाहो । नि० चू० तृ. १२८ अ । नि० चू० प्र० ३५१ आ। तंतूहिं समं । नि० चू०प्र० धणरक्खिए-राजगृहे धन्यसार्थवाहपुत्रः । ज्ञाता० ११५॥ १३८ आ । धनं-गणिमादिकम् । भग० १३५ । धनः | धणवंता-कोटिसङ्ख्यया हिरण्यं मणिमुक्ताशिलाप्रवाल. नरके दशमः परमाधार्मिकः । आव. ६५० ।। रत्नानि च मणयश्चन्द्रकान्ताद्याः मुक्तामुक्तफलानि विद्रुमाणि धणगिरी-धनगिरिः-इभ्यपुत्रः।माव।धनगिरिः-तुम्बवन- रत्नानि कर्केतनादीनि ते ईदृशाः भवन्ति धनवन्तः । सनिवेसे गाथापतिः । उत्त० ३३३, ३२१ ।
व्य० प्र० १७१ अ । (५५८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org