________________
दोणमेह ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[ दोसिणामा
ठाणा० ८६ ।
गुणवत्यपि निर्गुणोऽयमित्यादि । ठाणा० ४८६ । द्वेषणं दोणमेह-द्रोणमेघः । ठाणा० ८ । प्रमाणजलवर्षीमेघो द्रोण- द्वेषः दूषणं वा दोषः, स चानभिव्यक्तक्रोधमानलक्षणभेदमेघः । विशे० ६२६ ।
स्वभावोऽप्रीतिमात्रम् । ठाणा० २६ । दोषः-रागादिकः दोणाचार्यः-आचार्यविशेषः । ज्ञाता० २५४ । पूर्वकृतं पापं वा द्वषो वा। भग०१०० । अप्रीतिमात्रम् । दोणा-द्रोण:-चतुःसेतिकाप्रमाणः । जं० प्र० २४४ । ज्ञाता० ७७ । दूषयति विशुद्धमप्यात्मनं विकृति नयतीति द्रोण:-आढकचतुष्टयनिष्पन्नः । अनु० १५१ ।
दोष: कर्म । उत्त० ३७३ । आत्मनः परस्य वा दूषणम् । दोणि-द्रोणी नौः । प्रश्न० ८।
भग० ५७२ । दोषः-दोषवान् । उत्त० ३०५ । दोष:दोद्धियं-तुम्बं । नि० चू० प्र० २९६ आ ।
दूषणः । ज्ञाता० २०५ । दोद्धियक-तुंबघटितं । नि० चू० प्र० १२३ अ । दोसकलिया-द्वेषयुक्ता । ज्ञाता० १६७ । दोब-म्लेच्छविशेषः । प्रज्ञा० ५५ ।
दोसट्रियरुवज्झाया-दोषाःत्तरोपाध्यायौ । आव० ४६५ । दोभासिअ-द्वैभाषिकः । आव० ६१४ ।
दोसनिस्सिआ-द्वेषनिसृता,मृषाभाषाभेदः । आव० २०६ । दोभासिआ
। सम० २, २१ ।। द्वेषनिसृता यत्प्रतिनिविष्टस्तीर्थकरादीनामप्यवर्ण भाषते । दोमणंसिया-दौर्मनस्य-शोकाद्यस्ति यस्याः सा दौर्मनस्यिका | प्रज्ञा० २५६ । तद्वा सञ्जातमस्या इति दौर्मनस्यिता। ठाणा० ३१३।। दोसपउस-दोषप्रदोषाः दोषाः इहैव मनस्तापादयः प्रदोषाश्च दोमासिएसु-
। आचा० ३२७ । परत्र नरकगत्यादयः । उत्त० २६० । दोमिलिवी-लिपिविशेषः । प्रज्ञा० ५६ ।
दोसमहलो-द्वेषमलिनः द्वेषाकान्तमूत्तिः । आव० ५८५ । दोर-सूत्रदवरक म्। आव० ४७४ । दवरकः । ओघ० ६२ । दोसमासकयं-द्वाभ्यां द्विसङ्ख्याभ्यां माषाभ्यां पञ्चरक्तिदोरजाणि
। आचा० ३७७ ।। कामानाभ्यां क्रियते-निष्पाद्यत इति द्विमाषकृतम् । उत्त० दोला-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ ।
२६७ । दोवई-द्रोपदो-द्रुपदनुपस्य पुत्री। ज्ञाता० २०७ । प्रशा०
दोसवत्तिया-द्वेषप्रत्ययिकी, विंशतिक्रियामध्ये एकोनविं.
शतितमा । आव० ६१२ । दोवारिए-दौवारिकः-प्रतीहारः राजदौवारिको वा। औप० । दोसा-पारलौकिका अपायाः बृ० द्वि० २०४ आ । १४ ।
दोसापुरिया-लिपिविशेषः । प्रज्ञा० ५६ । दोवारिय-दौवारिकः, प्रतीहारः । भग. ३१८ । दोसिए-दूष्यं पण्यमस्येति दौषिकः दूष्यव्यवहारी । अनु० दोवारिया-बारवाला । नि० चू० प्र० २७२ अ । दारे १४६
चेव णिविढा रक्खंति । नि० चू० प्र० २७१ अ। दोसिणं-पर्युषितम् । ओघ० १०४, २५३ । दोषपद:-अपराधस्थानः । उत्त० २९० ।
दोसिणा-चन्द्रिका । प्रश्न० १६३ । दोस-द्वेष:-अप्रीतिलक्षणः । आव० ८४८ । दोष:-मालिन्य-दोसिणाति-ज्योत्सना । ठाणा० ८६ । करणम् । औप०१६ । दोषः रोगादिकः । सूर्य. २६७। दोसिणापक्खो-ज्योत्सनापक्षः शुक्लपक्षः। सूर्य० २३४ ॥ दोष:-मालिन्यकारिणी चेष्टा । जीवा० २७७ । द्वेषः- दोसिणाभा-अष्टमोरक्षेपस्य द्वितीयमध्ययनम् । ज्ञाता० अप्रीतिः । आव० ५९७ । अनभिव्यक्तक्रोधमानस्वरूप- २५२ । सूर्यस्य द्वितीयाग्रमहिषी । ठाणा० २०४ । मप्रीतिमात्र द्वेषः । भग..। दोषः गुणेतरः स ज्योत्सना भा चंद्रस्य ज्योतिषेन्द्रस्य द्वितीयाऽप्रमहिषी। चातितादिदोषसामान्यापेक्षया विशेषः । ठाणा० ४६२ ।। जीवा० ३८४ । भग० ५०५ । चन्द्रस्य द्वितीयाग्रमहिषी। देषः। औप० ७९ । अन्यथास्थिते हि वस्तुन्यन्यथा ठाणा० २०४। ज्योत्सना भा चन्द्रस्य द्वितीयाऽयमहिषी। भाषणं दोषः । प्रज्ञा० २५५ । द्वेषे निश्रितं मत्सरिणां । जं.प्र. ५३२ ।
(५५५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org