Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 113
________________ दालिय] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ दिक्खंति अ। दालिय-विदार्य । आचा० ३२६ । ज्ञाता० ८६ । गृहजातकाः । बृ० द्वि० ६० आ । दाली-राजः । ओघ० १२६ । दासि-गुच्छाविशेषः । प्रज्ञा० ३२ । दावए-दद्यात् दापयेद्वा । भग० ३७५ । दासी-चेटिका । प्रश्न० ३८ । घटयोषित् । सूत्र० १०६ । दावणं-दापयति । ओघ० ४३ । दास्य:-अङ्कपतिताः । उत्त० २६२।। दावदए-षष्ठाने एकादश ज्ञातम् । ज्ञातम् । उत्त० ६१४ । दासेइ-दास:-आमरणं क्रय क्रीतः, गृहदासी पुत्रो वा । जं. दावदविओ-द्रावद्रविकः-द्रुतद्रुतगामी । बृ० प्र० १२४ प्र० १२२। दाह-कषायाः । प्राव. ५६ । दाहः । भग० १९७ । दावद्दवे-षष्ठाङ्गे एकादशं ज्ञातम् । सम० ३६ । आव० दाहज्जरो-दाहज्वरः । आव० ६८ । ६५३ । ज्ञाता० १० । समुद्रतटे वृक्षविशेषः । ज्ञाता० दाहवक्कंती-दाहव्युत्क्रान्तिः-दाहोत्पत्तिः । ज्ञाता०२०० । १० । दाहा-प्रहरणविशेषः, दीर्घवंशाग्रन्यस्तदात्ररूपः । विषा० दावर-द्वापर:-समयपरिभाषया द्वितीयकलिः । बृ० प्र० १८० आ । द्वापर-द्विकम् । सूत्र० ६७ । दाहिण-दक्षिणादिग्भावी दक्षिणः । सूर्य• १६ । दावारगं-उदकवारकम् । भग० ६८० । दाहिणड्ड-दक्षिणाद्धं-दक्षिण भागः । जं० प्र०४८२ । दावरजुम्म-द्वाभ्यामादित एव कृतयुग्माद्वोपरिवत्तिभ्यां । | दाहिणभरहकूड़े-दक्षिणार्धभरतनाम्ना देवस्य निवासयदपरं युग्मं कृतयुग्मादन्यत्तनिपातनविधे द्वापरयुग्मम् । | भूतं कूट, दक्षिणाघभरत कूटम् । जं० प्र० ७७ । भग० ७४४ । द्विपर्यवसितो द्वापरयुग्मः । ठाणा० २३७ । दाहिणतुंगारो-दक्षिणतुङ्गार:-दक्षिणपूर्ववातभेदः । आव. द्वापरयुग्मे द्वाषष्टिः । सूर्य० १६७ । ३८७ । दावरजुम्मकडजुम्मे-द्वापरकृतयुग्मेऽष्टादयः। भग० ६६४। दाहिणदारिता- । ठाणा० ४१४ । दावरजुम्मकलियोगे-द्वापरकल्योजे नवादयः । भग० दाहिणपच्चस्थिमेल्लं-दक्षिणपश्चिमे । सूर्य० २१ । दाहिणपुरस्थि-दक्षिणपोरस्त्यः-दक्षिणपूर्वः, आग्नेयकोण दावरजुम्मतेओए-द्वापरयोजराशावेकादशादयः । भग० इत्यर्थः । सूर्य० २२ । दाहिणभुयंते-दक्षिणभुजान्तः-दक्षिणपावः । सूर्य० २८७ । दावरजुम्मदावरजुम्मे-द्वापरद्वापरे दशादयः । भग० | दाहिणमाहणकुडपुरसंनिवसाओ । आचा० ४२१ । १६४ । दाहिणवाए-यो दक्षिणदिशः समागच्छति वातः स दक्षिणदास-दास:-आजन्मावधिकिङ्करः । व्य० द्वि० ३३७ ।। वातः । प्रज्ञा० ३० । दक्षिणवात:-यो दक्षिणाया दिशः अहितः । व्य० द्वि० २७५ । दासः। उत्त० २२५ ।। समागच्छति वातः सः । जीवा० २९ । दास्यते-दीयतेऽस्मै इति दास:-पोष्यवर्गरूपः । उत्त० दाहिणवियावो-दक्षिगवी जायः । आव० ३८७ । १८८ । दासः-आमरणं क्रयकोतः । जीवा० २८० । दाहिणवेयालो-दक्षिणवतालो-दक्षिणसमुद्रतीरम् । प्रजा० दासा:-गृहजातादयः । उत्त० २६५ । चेटकः । प्रश्न । ३८ । दहिणतो-दक्षिणमुखः । आव० २१५ । दासचेड-दासचेटः । उत्त० १४८ । आव० ३४३ । । दाहिणा-दक्षिगा वाचाला सन्निवेशः । आव० १६५ । दासचेडए-दासस्य भृतकविशेषस्य चेट:-कुमारक: दास- | मथुरापुरीद्वयमव्ये एका । आव० ३५६ । चेटः । ज्ञाता० ८० । दिइय-दृतिः । आव० ६२१ । दासचेडी- ।नंदी १६० । दिक्करिगा-दुहिता । आव० ४०० । दासा-दासीपुत्रादयः । ठाणा० ११४ । गृहदासीपुत्रः । दिक्खंति-पश्यन्ति । नि० चू० प्र० २०५ अ । ( ५३२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334