________________
दसउरं]
. आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[बसारा
-
वसउरं-दशपुरं, प्रद्योतनमोचने नगरम् । उत्त० ६६ । | दसमुदिताणंतक-दशमुद्रिकानन्तकं - हस्ताङ्गुलिसम्बन्धि
दशपुरं सप्तमनिह्नवोत्पत्तिस्थानम् । विशे० ९३४।। | मुद्रिकादशकम् । जीवा० २५३ । दसउरनगर-दशपुरनगरं-आर्यरक्षितदीक्षानगरम् । विशे० दसमुद्दियार्णतयं-दशमुद्रिकानन्तकं - हस्ताङ्गुलिमुद्रिकाद१००२ ।
शकम् । भग० ४७७ । दसकालिअं-दशवकालिकम् । आव० ६१ ।
दसरह-निरयावल्यां पञ्चमवर्गे सप्तममध्ययनम् । निरय. दसगुण-दशगुणः-एकगुणकालापेक्षया दशाभ्यस्तः । ठाणा० ३९ । भरतक्षेत्रेऽतीतायामवसपिण्यां नवमः कुलकरः । ५२७ ।
सम० १५० । दशरथ:-नारायणवासुदेवपिता। सम. दसण्णकड-दशार्णकूट-गजाग्रपदोत्पत्ती यत्र महावीरस्स १५२ । आव० १६३ । भरतक्षेत्रेऽतीतायामुत्सपिण्या समवसरणं जातम् । आव० ६६६ । दशार्णकूट:-पर्वत- नवमः कुलकरः । ठाणा० ५१८ । विशेषः । आव० ३५६ ।
दसहा-दशधा, समाचारीभेदाः । विशे० ८४१ । दशदसण्णपुरं-दशाणपुरं दशार्णभद्रराजधानी । आव०३५६ । । विद्या-इच्छाकारादिलक्षणा सामाचारी । आव० २५८ । दशार्णपुरं यत् परावर्त्य एडकाक्षनाम नगरं जातम् । दसहासामायारो-इच्छाकारमिथ्यादुष्कृतादिदशविवसाधुआव० ६६६ ।
समाचाररूपा दशधा सामाचारी । विशे० ८४२ । दसण्णभद्दो-दशार्णभद्रः दशाणपुरनगरे राजा । आव० दसा-दशा । आव० ६१ । अनुभागेन युक्तो विभागो ३५६ । दशार्णभद्रः-गजाग्रपदोत्पत्तिविषये दशार्णपुरनग- दशा । नि० चू० द्वि० २८ आ। दशा-वत्तिः । जं. राधिपतिः । आव०६६६ ।
प्र. १०२ । दशा-अवस्थाश्चरितगतिसिद्धिगमनलक्षणा। दसण्ण-दशार्णः, देशविशेषः । उत्त० ४४८ ।
नंदी० २०८ । दसण्णा-दशाः जनपदविशेषः। प्रज्ञा० ५५ ।
दसाउ-वर्षदशकप्रमाणः कालकृता अवस्थाः । ठाणा. दसतोण-औषषिविशेषः । प्रज्ञा० ३३ ।
५१६ । दशाधिकाराभिधायकत्दाहशा इति । ठाणा. वसदसमिया-दशदशमिका-भिक्षुप्रतिमाविशेषः । अन्त० २६ । दश दशमानि दिनानि यस्यां सा दशदशमिका । | | दसार-दशार्हाः-समुद्रविजयादयो दशवसुदेवान्ताः। सम• सम० १००।
१३२ । दशाराः-वासुदेवाः । सम० १५६ । दशार:बसद्धवण्णं-दशार्द्धवर्ण-पञ्चवर्णम् । जं.प्र. ६८ । दशा. त्रिपृष्ठवंश: । आव० १६७ । दशार्हा:-बलदेववासुदेवाः। र्द्धवर्ण-कुसुमविशेषः । आव० २३१ ।
वासुदेवाः । जं० प्र० १६६ । वासुदेवः । ज्ञाता. सधण-निरयावल्यां पञ्चमवर्गे एकादशममध्ययनम् । २२० । निरय० ३६ । ठाणा० ५१८ । ऐरक्तक्षेत्र आगामिन्या | दसारकुलनंदणो-दशारकुलनन्दनः । ओघ० १७६ । मुत्सपिण्यां षष्ठः कुलकरः । सम० १५३ ।
दसारचक्क-दशाह चक्र-यदुसमूहः । उत्त० ४६० । दसपलयं-दशपलमानम् । आव० १६४ ।
दसारवग्ग-दशारवर्ग:-दशारस मुदायः हरिवंशराजानः । दसपुर-दशपुरम् । व्य० द्वि० ३१६ आ । णगरविसेसो। दश० ३६ । नि० चू० द्वि० १०६ अ । दशपुरं-आर्यरक्षितविहार- दसारसोह-दशारसिंहः-अरिष्टनेमिपितृव्यपुत्रः । प्रधानदस्थानम् । उत्त० १७३ । दशपुरं-पुरविशेषः । आव० शनवतोऽपि चारित्रेण विनाऽवरगतिप्राप्तिः । आव. २६२ । सोमदेवब्राह्मणवासतव्यं नगरम् । आव० ५३२ । दशाहसिंहः-कृष्णः। उत० ६६ । २९६ । दशपुरं-अबद्धिकनिह्नवोत्पत्तिस्थानम् । आव० दसारा-दसारा:-समयभाषया वासुदेवाः । ठाणा० ७६ । ३१२ ।
दशारा:-हरिवंशकुलोद्भवाः । सूत्र० २६६ । दशार्हाःदसपुरोहसे
। नि०पू० प्र० ३४६ आ। समुद्रविजयादिकाः । अन्त० २ । ज्ञाता० १००,२२० ।
( ५२८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org