________________
दसुगावयाणि ]
दशाह: - उत्त० ४९२ ।
द हिघणे - दघिघन: - दधिपिण्डः । प्रज्ञा० ३६१ ।
द सुगाययणाणि - दस्यूनां - चौराणामायतनाति - स्थानानि । दहिफोल्लइ वल्लीविशेषः । प्रेज्ञा० ३२ ।
आचा० ३७७ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
दस्युः - अदत्तहारः । आचा० १२३ ।
दहिमुहे - दधिमुखाः- प्रत्येकमज्ञ्जनकानां दिक्चतुष्टयव्यवस्थितपुष्करिणी मध्यवर्त्तिनः षोडशेति । ठाणा० ४८० | दधिमुख:- वरुणस्य पुत्रस्थानीयो देवः । भग० १६६ । दधिमुखा: - दधिवदुज्वलवर्णं मुखं शिखरं रजतमयत्वाद् येषां ते । जं० प्र० १६३ । पर्वतविशेषः । ज्ञाता० १५५ । दधिमुखाः-अञ्जन कचतुष्टयपार्श्ववत्तिपुष्करिणीषोडशमध्यभागवर्तिनः पर्वताः । प्रश्न० ६६ । दहियं दधि । आव० १९८ ।
दह - हृदः - नद्यादीनां निम्नतरः प्रदेशः । उपा० १० । हृदः - पद्महदादि । प्रज्ञा० ७२ । ह्रदा । प्रज्ञा० २६७ । भग० ६२, २३७ । सूत्र० ३०७ । ज्ञाता० ३६ ।
दहण - शरीराद्यवयवस्य वाताद्यपनयनार्थं दहनम् । आचा०
दहगालणं - हदगलनं - ह्रदस्य मध्ये मत्स्यादिग्रह्णार्थ भ्रमणं, दहिवण्णे- धर्मनाथ जिनस्य चैत्यवृक्षः । सम० १५२ । जलनिःसारणं वा । विपा० ८० । दहिवन - दीपकुमारस्य चैत्यवृक्षः । ठाणा० ४८७ । भंग० ८०३ । दधिपर्ण वृक्षविशेषः । प्रज्ञा० ३२ । दहिवासुया-दधिवासुका - वनस्पतिविशेषः । राज० ८० । दहिवाहणो-दधिवाहन: - चम्पानगर्यां नृपतिः । उत्त० ३०० | दधिवाहनः - द्रव्यव्युत्सर्गे चम्पानरेशः करकण्डुपिता च । आव ० ७१६ । दाइंति दर्शयन्ति । बृ० प्र० १०४ आ । दाईतुच्चाराई - उच्चारप्रभवणस्थानानि । ओघ० ७७ । दाइ - विकल्पार्थो निपातः । बृ० द्वि० २४१ आ । अभिप्रायदर्शनम् । नि० चू० प्र० १३८ अ ।
दाइआ दर्शिता । आव० १५१ । दायिका - गोत्रिका: । जं० प्र० १४२ ।
द सुय - दस्युः - देश प्रत्यन्तवासी चौरः । उत्त० ३६६ । दसेज्ज - दशेत् । आव० ४०५ ।
५० ।
दहनं - केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्ककरणं, शेषस्य च दग्धरज्जुतुल्यत्वापादनम् । आचा० २६८ ।
दहपती - हृदपतिः - नदप्रधानो महाहृदः । प्रश्न० १६ । दहपवहणं-ह्रदपवहषं-हृदजलस्य प्रकृष्टं वहनम् । विपा०
८० ।
दहमलणं हृदमलनं हृदस्य मध्ये पौनःपुन्येन परिभ्रमणं, जले वा निःसारिते पमर्दनं वोहरादिप्रक्षेपेण हृदजलस्य विक्रियाकरणम् । विपा० ८० । दहमह - ह्रदमहः - ह्रदसत्क उत्सवः । जीवा० २८१ । दाइओ - दर्शितः । आव० ३६८ । दाइगो - दायादः | आव० ४८७ । दहमहणं - हृदमथनं - हृदजलस्य तरुश | खादिभिर्विलोडनम् । दाइतो- दर्शितः । उत्त० ३०३ ।
आचा० ३२८ ।
विपा० ८० । कहवतीओ
। ठाणा० ८० ।
दयः । ज्ञाता० ५१ ।
दहवहणं - हृदवहनं स्वत एव हृदाजलनिर्गमः । विपा० वाइयविप्परद्धो- दायादघाटितः । आव० ५५७ । दाउं- स्वहस्तेन दातुम् । व्य० प्र० २२७ आ ।
८०।
दहाति - द्रहाः - हृदः । ठाणा० ८६ ।
दहावई - दहावती, कुण्डनाम । जं० प्र० ३४६ |
दहावतो - दहा - अगाधजलाशयाः सन्त्यस्यामिति द्रहावती महानदीनाम । जं० प्र० ३४६ ।
दहिकूरं - दधिकरम् । आब ० ४३४ । ( अल्प० ६७ )
Jain Education International
[ दाह
दाइय- दर्शितम् । आव ० ६४, ७०० । दायदा:-पुत्रा
दाए - दानम् । ज्ञाता० ३६ ।
दाएइ - दर्शयति । आव ० १६७ । दाएजसु दर्शयेः । उत्त० २१६ । दाएति दर्शयति । आव० ३४८ ।
दाएह दर्शवत । उत्त० १०० ।
( ५२६ )
For Private & Personal Use Only
www.jainelibrary.org