________________
दाकलसं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[दायग
दाकलसं-कलशस्तु लघुतरः । भग० ६८४ । दाणामा-दानमयी । भग० १७४ । दाकुंभग-इह कुम्भो महान् । भग० ६८४ ।।
दाणि-इटानी-सम्प्रति । भग० १७६ । इदानीम् । मर० । दाक्षपानक-पानक भेदः । आचा० ३४६ ।
इदानीम् । उत्त० ३८७ । दाडिम-फलविशेषः । प्रज्ञा० ३६५ । भग० ८०३। दाणिस-देशीयभाषयेदानीम् । उत्त० ३८७ । दाढा-दंष्ट्रा-आसी: । आव०५६६ । दंष्टा:-आस्यः। आव० दाण्डपाशिक:
। नंदी० १६३ । ५६६ । सक्थि । जं० प्र० १६२ ।
दातारी
। नि० चू० द्वि० १७० अ । दाढि-दंष्ट्रा-दशनविशेषः । प्रश्न० ८ ।
दाथालगं-उदकार्द्र-स्थालकम् । भग० ६८० । दाढिलि-दाढिकालि-सदशवस्त्रपरिधानरूपा दृश्यमाना दाथालय-उदकादं स्थालकम् । भग० ६८४ । धौतपोतं वा । बृ० द्वि० २२० अ।
दानं-शुद्धिः । भग० ७६६ । शिष्येभ्यो निसर्गः । आव० दाढिगालो-दंष्ट्रागाली, दुष्प्रतिलेखितदूष्यपञ्चके पञ्चमो ६८ । अनुग्रहार्थं स्वस्यातिसर्गः । तत्त्वा० ७-३३ । भेदः । आव० ६५२ । ठाणा० २३४ ।
दानव-भवनपतिदेवविशेषः । ठाणा० ३५६ । दाढियाए-उत्तरोष्ठस्य । भग०६८४ ।
दानश्राद्ध-श्रावकविशेषः । उत्त० ६६७ । आव० ८४६।। दाढीयालो-धोयपुत्ती । नि० चू० द्वि० ६१ अ। दाम-पुष्पदामं रत्नविचित्रम्, चतुर्दशस्वप्ने पञ्चमः स्वप्नः। दानुड्डिअ-उद्धृतदंष्ट्र-उत्खातदंष्ट्रम् । दश०. २७६ । । __ आव० १७८ । ज्ञाता० २० । दाणं तराइए-यदुदयवशात् सति विभवे समागते च गुण- दामओ-रज्जुः । आव० १८८। । वति पात्रे दतमस्मै महाफलमिति जानन्नपि दातुः । दाम-दाम-रज्जुमयपादसंयमनम् । प्रश्न० ५६ । नोत्सहते तद्दानान्तरायम् । प्रज्ञा० ४७५।। दामगंठो-दामग्रन्थिः-रज्जुग्रन्थिः । आव० ८२० । दाणं-दान-अशनादिप्रदानम् । आव०६०४ । दान-लब्ध. दामड्डो-कुञ्जरानीकाधिपतिविशेषः । ठाणा० २०३ । स्यान्नादेपर्लानादिभ्यो वितरणम् । प्रश्न. १२६ । दानं- दामणि-दामनी-पशुनन्धनम् । सूर्य० १३० । स्वपरानुग्रहार्थमथिने दीयत इति दानम्। सूत्र० १५० दामणिसंठिते-दामनिसंस्थितम् । सूर्य० १३० । दान-दानं श्राद्धकः । ओघ० ४७ ।
दामणी-दामनि:-पशरज्जूसंस्थानम् । जं० प्र० ५०१ । दाणकम्मे-दानकर्म-अङ्कनाथ गिरिकरक्तसूत्रण रेखादा
प्रश्न० ८४। नम् । जं० प्र० २०६ ।
दामण्णगो-दामनक:-परलोक फलविषये मणिकारश्रेष्ठिपुत्रदाणट्टा-दानार्थ-साधुवादनिमित्तं यो ददाति । दश० स्य उदाहरणम् । आव० ८३३ । १७३ ।
दामनो-द्वात्रिंशतलक्षणेषु लक्षणम् । जीवा० २७६ । दाणमाणसंगहिया-दानमानसंगृहीता | आव०६७७। दामा-दामा-पाशकविशेषः । विपा० ५६ । दाणमाणसंगहीता-दानमानसंग्रहीता । आव० ३४६। दामिओ-दामितः । आव० ३६६ । दाणरई-दानरुची । आव० ११० ।
दामिणि-दामिनी । प्रश्न. ७० । गवादीनां बन्धविशेष-. बाणव-दानवा:-भुवनपतयः । उत्त० ४३० ।
भूता रज्जुः । भग० ७१२ । • बाणवयं-दानवतं-वितरणनियमः । प्रभ०३२।
दाय-दायः-सामान्यदानम् । औप०६। दानम् । विपा० वाणविप्पणासो-दानविप्रणाशः-दत्तापलापः । प्रभ.
७७ । पर्वदिवसादी दानम् । ज्ञाता० ८३ । दायं-धन
विभागम् । जं० प्र० १४२ । दाणसट्ट-दाणरूयी । नि० चू० प्र० १९६ आ, २८२ | दायग-दायक-दायकदोषदुष्टं, षष्ठ एषणादोषः । पिण्ड. भ।
१४७ । दाता-बालवृद्धाबयोग्यः । एषणादोषायाः षष्ठो वाणा-दाणसढा । नि० चू० प्र० ८९ मा।
भेदः । आचा० ३४५ । (५३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org