________________
दायगसुद्ध ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[दालियंबं
दायगसुद्ध-दायकशुद्धं-यत्र दाता औदार्यादिगुणान्वितः । दारुए-दारुकः । उत्त० ३७६ । दारुक:-अन्तकृद्दशानां विपा०६२। यत्राशंसादिदोषरहितत्वात् दायक: शुद्धः ।। नृतीयवर्गस्य द्वादशममध्ययनम् । अन्त० ३ । भग० ६६ ।
| दारुकम्मगारो-दारुकर्मकर:-वर्धक्यादिः । दश० २६० । दायणा-निर्वचनरूपा दापना । विशे० ११५३ । दापना | दारुग-दारुक-काष्ठम् । उत्त० ४१३ । दारुकः । उत्त० दर्शना दापना वा, प्ररूपणाविशेषः । आव० ३८२। । ११८ । दायणे-दर्शयति । ओघ० ५३ ।
दारुगदंडे-दारुदण्डकम् । बृ० प्र० १७३ आ। दारं-अपत्यादिसमुदाओ। नि० चू० प्र० १४७ आ । दारुण-दारुणं-अनिष्टम् । दश० २३२। रौद्रः । ज्ञाता० द्वारम् । जीवा० २६६ । द्वारं-प्रासादादीनाम् । जीवा० ८०। असह्यम् । आचा० १९४ । दारुणसोलं-दारुणं २५८ । प्रश्न० ८ । द्वार-प्रतोलि: । आव० १३६ । कक्कसं वा । दश० चू० १२३ ।। ज्ञाता० ८१ । द्वार-उपायः । प्रश्न० ११२ । द्वारं- दारुणपरिणामो-दारुणपरिणामः-पापानां कर्मणां चौर्यादि प्रवेशमुखम् । प्रश्न० १३६, दश० १४ । द्वारं-व्याख्यान- कृतानाम शुभविपाक: । दश० ११३ । मुखम् । उत्त० ७३ । द्वारं-प्राकारद्वारिकाः । औप० दारुणा-दारयन्ति जनमनांसीति दारुणा:-विलपिताऽऽक३ । द्वारम् । ओघ० २३ । द्वारं-खडक्किका । भग० न्दितादयः । उत्त० ३०८ । दारयन्ति मन्दसत्वानां २३८ । द्वारं-ग्रामस्य मुखं, ग्रामप्रवेशः । बृ० द्वि० १, संयमविषयां धृतिमितिदारुणा: । उत्त० ११२ । अ। द्वारं-विजयादि । प्रज्ञा० ७१ । द्वार-प्रवेशमुखम् । दारुते-दारुक:-वासुदेवस्य पुत्रः, अरिष्ठनेमिनाथस्य शिष्यः । दश० ४ । द्वारं-शाखामयम् । दश० १८४ ।
ठाणा० ४५७ । दारए-दारयति-स्फोटयति । ज्ञाता० ८१ ।
दारुदंडयं-अग्रभागे उणिकादशायुतो दण्डः, दण्डस्यायभागे दारगरूवं-दारकरूपम् । आव. ३५३ ।
ऊणिकादशिका बध्यन्ते तत् दारुदण्डकम् । बृ० तृ० दारगसाला-लेखशाला । बृ० द्वि० १०७ अ । १०३ अ । दारगोउर-गोपुरद्वाराणि । सम० १३८ ।
दारुपवय-दारुनिर्मापित इव पर्वतकः दारुपर्वतकः । दारचेडाओ-द्वारपिण्ड्यौ-द्वारशाखे । जं० प्र० ४८ । जीवा० २०० । दारपाए-द्वारपात:-रन्ध्रकरणम् । पिण्ड० ९४ । दारुपन्वयगा-दारुनिर्मापिता इव पर्वतकः । जं० प्र० दारपिडी-द्वारपिण्डी-द्वारशाखा । जीवा० ३५६ । ४४ । दारवालो-द्वारपालः । आव० १७३ ।
दारुमडे-भरतक्षेत्रे आगामिनयां चतुर्विशतिकायां द्वाविदारसाहा-द्वारशाखा-द्वारपिण्डी । जीवा० ३५६ । शतितमतीर्थकरस्य पूर्वभवनाम । सम० १५४ । दारा-अणुओगा । नि० चू० तृ० ७६ आ । द्वाराणीव दारुय-
। ज्ञाता० २१७ । द्वाराणि-प्रवेशमुखानि, एकस्थानकाध्ययनपुरस्यार्थाधिग- दारुसंकम-दारुसक्रमः । आचा० २०२ । मोपाया इत्यर्थः । ठाणा०४। द्वाराणि-उपायाः। ठाणा०
दालः-सूपः । प्रश्न० १४१ । ३१६ । अर्थागमस्योपायः । सम० ११ । द्वाराणि । | दालाणि-अवट्टट्ठिगाणि । दश० चू० १११ । अनु० १७१ ।
दालित्ता-विदार्य । प्रज्ञा० ४८ । दलयित्वा-विदार्य । दाराई-प्रवेशमुखानि । बं० प्र. ५ ।
जीवा० ४० । दारिद्रयं-दरिद्रता । नंदी० १५५ ।
दालिम-दाडिम-फलविशेषः । प्रज्ञा० ३२८ । दाहिमदारिय-दारिका-डिक्करिका । आचा० ४१३ । दारिका। वृक्षविशेषः । प्रज्ञा० ३२ । आव० ३७१ ।
| दालिमपाणगं-पानकभेदः । आचा० ३४७ । दारुआ-दारुक-काठकम् । बं० प्र० ३६ ।
दालियंबं-दालिकाम्लं इडरिकादि । प्रश्न० १६३ । (५३१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org