Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 101
________________ दक्षिण ] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः दगसीम ७३ । द्रष्ट्रा-अतीतानागतव्यवहितसूक्ष्मपदार्थदर्शी । सूत्र० । चू० प्र० २६५ अ । ७४ । दगपिप्पली-हरितविशेषः । प्रज्ञा० ३३ । दक्षिण-दक्षिणपार्श्वनियुक्तत्वादनुकूलगुणत्वाद्वेति । ठाणा दगभवण-उदकभवनं-पानीयगृहम् । दश० १६६ । २१६ । दक्षिणत्वं-सरलत्वम्, पञ्चत्रिंशद्वचनातिशये दगभवनं-उदकभवनं-उदकगृहम् । आचा० ३४० । षष्ठः । सम० ६३। दगमंडवगा-दकमण्डपका:-स्फटिकमण्डपका: । जं० प्र० दक्षिणपूर्व-आग्नेयकोणः । सूर्य० २२ । ४४ । जीवा० २०० । दक्षिणा-दानम् । विशे० १२५० । दगमंडवा-स्फाटिका मण्डपा: । राज०७६ । दगंगुलिगा-वक्को। नि० चू० प्र० ४५ आ। दगमंडवो-उदकमण्डपः-उदकक्षरणयुक्तः । प्रश्न० १६३ । दग-आष्टाशीतो महाग्रहे त्रयत्रिंशत्तमः । जं० प्र० ५३५ । दगमग्गो-दगवाहो । नि० चू० प्र० २६५ अ । ठाणा० ७६ । दक-अप्कायः । आव० ५७३ । उदकम् । दगमट्टि-दकमृत्तिका-चिक्खलम् । आव० ५७३ । प्रज्ञा० ३६१ । उदक-जङ्घार्द्धप्रमाणम् । ओघ० ३२ । | दगमट्टिआ-दकसंयुक्तमृत्तिका-विवेचकद्रव्यप्रयोगपूर्विका तपाणियघरं प्रवादि । नि० चू० तृ. १० आ । उदकं- द्विवेचनकलाप्युपचाराद्दकमृत्तिका । जं० प्र० १३७ । उदजनार्द्धप्रमाणम् । ओघ० ३२।। कमृत्तिका अचिराप्कायार्दीकृता मृत्तिका । आचा० २८५। दगकलसं-दककलशम् । जं० प्र० ३८६ । उदकप्रधाना मृत्तिका । आचा० ३२२ । चिक्खल्ला । दगकुम्भयं-दककुम्भकम् । जं० प्र० ३८६ । नि० चू० द्वि० ८३ अ । बगगब्भा-दकस्य-उदकस्य गर्भा इव गर्भा दकगर्भाः- दगमास-वासा । नि० चू० द्वि० १०६ अ । कालान्तरे जलवर्षणस्य हेतवस्तत्संसूचका इति तत्त्व- दगरए-उदकरज:-उदकगणाः। प्रज्ञा० ३६१ । जीवा मिति । ठाणा० २८७ । २१० । पानीयकणा: । जीवा० १६४ । दकरज:दगघट्ठो-जत्थ अद्धजघा जाव उदगं । नि० चू० प्र० उदकविन्दुः । बृ• तृ० १६२ आ । ३४१ आ। दगरक्खसो-उदक राक्षस:-जलमानुषाकृतिर्जलचरविशेषः । दगच्छड्डणमत्तए-उदकप्रतिष्ठापनमात्रक-उपकरणघावनो- । सूत्र० १६० । दकप्रक्षेपस्थानम् । आचा० ३४० । दगरय-दकरज:-श्लक्ष्णोदककणिका । आव० ४४३ । दगतीरं-दगम्भासं । नि० चू० प्र० २६५ अ । सिंचन- दगलेव-उदकलेपो-नाभिप्रमाणजलावगाहनम् । सम. वोचिस्पृष्टानि न नयन दृष्टपूराणि मनुष्यादिस्थानं त्ववश्यं ३६ । सिंचनवीचिस्पृष्टलक्षणानि दगतोरम् । मनुष्यास्त्रियो वा दगवण्णो-दकवर्णः अष्टाशीती महाग्रहे चतुस्त्रिंशत्तमः । जं० जलार्थिन आगच्छन्तः साधु यत्र स्थितं दृष्ट्वा तिष्ठन्ति प्र० ५३५ । निवत्तं ते वा तद्दकतीरम् । बृ० द्वि० ३० अ । दगवार-उदककुम्भ:-पानीयघटः । दश० १७२ । दगतुंडो-दकतुण्डः पक्षिविशेषः । प्रश्न० ८। दगवारओ-पाणयगड्डयओ । दश० ० ७६ । दगतूर-उदके मुरवादितूर्याणां शब्दकरणम् । बृ० द्वि० ३२ / दगवारग-दगवारक:-जलघटः । जं० प्र० १०१ । दगवाहो-दगमग्गो । नि० चू० प्र० २६५ अ । बगथालगं-दकस्थालक-कांस्यादिमयं जलपात्रम् । जं० प्र० दगसंसदहडा-दगसंसष्ठाहृता-उदकसम्बद्धानीता हस्तमा३८६ । श्रोदकसंसृष्टा वा भावना । आव० ५७६ । बगपंचवणे-अष्टाशीती महाग्रहे चतुस्त्रिंशत्तमः । ठाणा दगसोम-वेलंघरनागराजस्य चतुर्थ आवासपर्वतः । ठाणा० ७६ । २२६ । दकसीम:-मनःशीलाकभुजगेन्द्रस्यावासपर्वतः, बगपहो-जेण बणो दगस्स वच्चति सो दगपहो । नि० ' जीवा० ३११ । (५२०) अ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334