________________
दक्षिण ]
आचार्यश्रीमानन्दसागरसूरिसङ्कलितः
दगसीम
७३ । द्रष्ट्रा-अतीतानागतव्यवहितसूक्ष्मपदार्थदर्शी । सूत्र० । चू० प्र० २६५ अ । ७४ ।
दगपिप्पली-हरितविशेषः । प्रज्ञा० ३३ । दक्षिण-दक्षिणपार्श्वनियुक्तत्वादनुकूलगुणत्वाद्वेति । ठाणा दगभवण-उदकभवनं-पानीयगृहम् । दश० १६६ । २१६ । दक्षिणत्वं-सरलत्वम्, पञ्चत्रिंशद्वचनातिशये दगभवनं-उदकभवनं-उदकगृहम् । आचा० ३४० । षष्ठः । सम० ६३।
दगमंडवगा-दकमण्डपका:-स्फटिकमण्डपका: । जं० प्र० दक्षिणपूर्व-आग्नेयकोणः । सूर्य० २२ ।
४४ । जीवा० २०० । दक्षिणा-दानम् । विशे० १२५० ।
दगमंडवा-स्फाटिका मण्डपा: । राज०७६ । दगंगुलिगा-वक्को। नि० चू० प्र० ४५ आ। दगमंडवो-उदकमण्डपः-उदकक्षरणयुक्तः । प्रश्न० १६३ । दग-आष्टाशीतो महाग्रहे त्रयत्रिंशत्तमः । जं० प्र० ५३५ । दगमग्गो-दगवाहो । नि० चू० प्र० २६५ अ । ठाणा० ७६ । दक-अप्कायः । आव० ५७३ । उदकम् । दगमट्टि-दकमृत्तिका-चिक्खलम् । आव० ५७३ । प्रज्ञा० ३६१ । उदक-जङ्घार्द्धप्रमाणम् । ओघ० ३२ । | दगमट्टिआ-दकसंयुक्तमृत्तिका-विवेचकद्रव्यप्रयोगपूर्विका तपाणियघरं प्रवादि । नि० चू० तृ. १० आ । उदकं- द्विवेचनकलाप्युपचाराद्दकमृत्तिका । जं० प्र० १३७ । उदजनार्द्धप्रमाणम् । ओघ० ३२।।
कमृत्तिका अचिराप्कायार्दीकृता मृत्तिका । आचा० २८५। दगकलसं-दककलशम् । जं० प्र० ३८६ ।
उदकप्रधाना मृत्तिका । आचा० ३२२ । चिक्खल्ला । दगकुम्भयं-दककुम्भकम् । जं० प्र० ३८६ ।
नि० चू० द्वि० ८३ अ । बगगब्भा-दकस्य-उदकस्य गर्भा इव गर्भा दकगर्भाः- दगमास-वासा । नि० चू० द्वि० १०६ अ । कालान्तरे जलवर्षणस्य हेतवस्तत्संसूचका इति तत्त्व- दगरए-उदकरज:-उदकगणाः। प्रज्ञा० ३६१ । जीवा मिति । ठाणा० २८७ ।
२१० । पानीयकणा: । जीवा० १६४ । दकरज:दगघट्ठो-जत्थ अद्धजघा जाव उदगं । नि० चू० प्र० उदकविन्दुः । बृ• तृ० १६२ आ । ३४१ आ।
दगरक्खसो-उदक राक्षस:-जलमानुषाकृतिर्जलचरविशेषः । दगच्छड्डणमत्तए-उदकप्रतिष्ठापनमात्रक-उपकरणघावनो- । सूत्र० १६० । दकप्रक्षेपस्थानम् । आचा० ३४० ।
दगरय-दकरज:-श्लक्ष्णोदककणिका । आव० ४४३ । दगतीरं-दगम्भासं । नि० चू० प्र० २६५ अ । सिंचन- दगलेव-उदकलेपो-नाभिप्रमाणजलावगाहनम् । सम. वोचिस्पृष्टानि न नयन दृष्टपूराणि मनुष्यादिस्थानं त्ववश्यं ३६ । सिंचनवीचिस्पृष्टलक्षणानि दगतोरम् । मनुष्यास्त्रियो वा दगवण्णो-दकवर्णः अष्टाशीती महाग्रहे चतुस्त्रिंशत्तमः । जं० जलार्थिन आगच्छन्तः साधु यत्र स्थितं दृष्ट्वा तिष्ठन्ति प्र० ५३५ । निवत्तं ते वा तद्दकतीरम् । बृ० द्वि० ३० अ । दगवार-उदककुम्भ:-पानीयघटः । दश० १७२ । दगतुंडो-दकतुण्डः पक्षिविशेषः । प्रश्न० ८।
दगवारओ-पाणयगड्डयओ । दश० ० ७६ । दगतूर-उदके मुरवादितूर्याणां शब्दकरणम् । बृ० द्वि० ३२ / दगवारग-दगवारक:-जलघटः । जं० प्र० १०१ ।
दगवाहो-दगमग्गो । नि० चू० प्र० २६५ अ । बगथालगं-दकस्थालक-कांस्यादिमयं जलपात्रम् । जं० प्र० दगसंसदहडा-दगसंसष्ठाहृता-उदकसम्बद्धानीता हस्तमा३८६ ।
श्रोदकसंसृष्टा वा भावना । आव० ५७६ । बगपंचवणे-अष्टाशीती महाग्रहे चतुस्त्रिंशत्तमः । ठाणा दगसोम-वेलंघरनागराजस्य चतुर्थ आवासपर्वतः । ठाणा० ७६ ।
२२६ । दकसीम:-मनःशीलाकभुजगेन्द्रस्यावासपर्वतः, बगपहो-जेण बणो दगस्स वच्चति सो दगपहो । नि० ' जीवा० ३११ ।
(५२०)
अ
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org