________________
दंसणविणए ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ३
[ दक्खु
तिसर्वास्थ्यादिकचव रेणापरचमं मय स्थिग्गलक स्थगितापानच्छिद्रेण सङ्कीर्णमुखीकृत ग्रीवान्तविवरेणाजापश्वोरन्यतस्य शरीरेण निष्पन्नश्वमंमयः प्रसेवकः कोत्थलकापरपर्यायो हृतिः । पिण्ड १८ ।
दडत - दयित: - वल्लभः । ज्ञाता० १६७ । दउदरे - दकोदरं - जलोदरम् । ज्ञाता० १८३ ।
दविए-दर्शन विणयः - सम्यग्दर्शन गुणाधिकेषु शुश्रूषा- दइओ - ऊर्ध्वम पाटितेनापनीतमस्तकेन निकर्षितचन्तर्वदिरूपः । भग० ६२४ । दंसणविणय-दर्शन विनयः विनयस्य प्रथमो भेदः । दश० ३१ | श्रद्धानः कर्म विनयति यस्मादु दर्शनविनयः, दर्शनाद्विनयः दर्शनविनयः । दश० २४१ । दंसण संकिले से - दर्शनस्य सङ्क्लेशः - प्रविशुद्धधमानता स दर्शनस क्लेशः । ठाणा० ४८९ । दंसणसावए - दर्शनं - सम्यक्त्वं तत्प्रतिपशः श्रावको दर्शन दओधसि - उदकौघे वा गङ्गादिनामुन्मार्गगामित्वेनागच्छश्रावक:, श्राद्धानां प्रथमा प्रतिमा । सम० १६ । ति सति तेन प्लाव्यमानानामित्यर्थः । ठाणा० ३०६ । दंसणा - दर्शना - उपदर्शका | सम० ११६ । दओदराइ - दकोदरं - जलोदरम् । जं० प्र० १२५ । दंसणाया रे - दर्शनं - सम्यक्त्वं तदाचारो - निःशङ्कितादिर- दकभवणं- उदकभवनं - उदकगृहम् । आचा० ३४१ । टद्यैव दर्शनाचारः । ठाणा ० ३२५ । दकरय - दकरज:- उदककणः । जीवा० २७२ । दकवारक:-भाजनविधिविशेषः । जीवा० २६६ । दक्खं - दक्षस्य भावो दाक्ष्यं - अविलम्बितकारित्वम् । उत्त• ४६ । सिग्धं करेति । नि० चू० प्र० ३३२ आ । ठाणा० ३०२ । दक्षः - कार्याणामविलम्बितकारी । औप ० ६५ । जीवा० १२२ । जं० प्रे० ३८८ । शीघ्रकारी । अनु० १७७ । भग० ६३१ । दक्षः-उत्तरस्यानां धरणेन्द्रस्य पादत्राणीकाधिपतिः औत्तराहाणं बलिव ज्जितानां दक्षो नाम्ना पदातिपतिः । जं० प्र० ४०८ । दक्खत्तं - दक्षत्वं - आशुकारित्वम् । आव० ३४६ । उत्त० १४४ ।
दंसण दे-दर्शनेन्द्र:- क्षायिकसम्यग्दर्शनी । ठाणा० १०४ । दंसणिज - दर्शनीयं द्रष्टुं योग्यं दर्शनेन तृप्तिरसम्भवात् । सूर्य ० २६४ । दर्शनीयं दर्शनयोग्यम् । प्रज्ञा० ८७ । आदेयदर्शनः । ज्ञाता ३५ । दंसपिड्डी - दर्शनद्धिः प्रशमादिरूपा । दश० ११३ । दर्शनद्धि: - प्रवचने निःशङ्कितादित्वं
प्रवचन प्रभावक
दक्खिण-दक्षिणा । आव० २०० ।
दंसिज्जं ति - उपमामात्रतः दर्श्यन्ते । सम० १०९ । दसिय दर्शिता - श्रवणगोचरं नीता उपदिष्टा । प्रज्ञा० ४ । दं से इ-तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन दर्शयति । भग० दक्खिणकूला - येगंङ्गादक्षिणकूल एव वस्तव्यम् । निरय०
दक्खिणकूल - येर्गङ्गाया दक्षिणकूल एव । भग० ५१६ । दक्षिणकूलकः यैर्गङ्गया दक्षिणकूल एवं वस्तव्यम् । औप० ६० ।
७११ ।
दंसेति - तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन दर्शयति 1 ठाणा० ५०२ ।
दइअ - दतिकः । अनु० १५२ ।
दइउ - दति उ-चक्खल्लाउडुओ जेण तरिज्जइ । ओघ ० ३३ ।
६६ ।
दइए - हतिक: । ठाणा ० ३३६ | दमितः वल्लभः । उत्त० दक्खिण्णे- दक्षिणा | उत्त० २६६ ।
४५१ ।
शास्त्रसम्पद्वा । ठाणा० १७३ ।
दंसणेण अइभद्दए- भद्रदर्शनः । ज्ञाता० २२० । दंसमसग - दंशाश्व मशकाच दंशमशका, उभयेऽप्येते चतुरिन्द्रिया महत्त्वा महत्वकृतश्चैषां विशेषोऽथवा दंशो दंशनंभक्षणमित्यर्थः, तत्प्रधाना मशका दंशमशकाः । पञ्चमः परीषहः । सम० ४१ ।
Jain Education International
२५ ।
दक्खिणा - दक्षिणा | आव० ६३० । दक्षिणा-दक्षिण
मथुरा। आव० ६८८ ।
दक्खिणाव हो - दक्षिणापथः । आव० १९७४ । नृ० द्वि० २२७ अ । दक्षिणपथ:-दक्षिणादिग्विभागः । आव ०
दक्खु - पतीति पश्य:- सर्वशः । दक्षो वा निपुणः । सूत्र ० ( ५१६ )
For Private & Personal Use Only
www.jainelibrary.org