________________
दंताला ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[सणवापन्नग
दंताला
।नि० चू० प्र० २२ अ। श्रद्धोयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शनं-दर्शदंतिक्कं-पुण्णो तंदुलोट्टो । नि० चू० तृ० ३६ आ। नमोहनीयस्य क्षयः क्षयोपशमो वा दृष्टिा दर्शनतंदुला, सव्वं वा दंतखज्जयं । नि० चू० तृ. ३७ अ । दर्शनमोहनीयक्षयाद्याविभूतस्तत्त्वश्रद्धानरूप आत्मपरिमोदकादिकं दन्तखाद्यं तन्दुलचूर्णो वा। मोदकमण्डकादिकं णामः । ठाणा० २४ । दृष्टि:-रूचिस्तत्त्वानि प्रति । यद्वहविध दन्तखाद्यकं तहन्तिकम् । ६० द्वि० १२६ अ । ठाणा० ३० । शुद्धाशुद्धमिश्रपुजत्रयरूपं-मिथ्यात्वमो. तन्दुलचूर्णः । बृ० द्वि० १२६ अ।
हनीयम् । ठाणा० १५१ । अभिप्रायो यदि वा दृश्यते दंतिक्कचूण्णं-तन्दुललोट्टः। बृ० द्वि० १२६ अ । यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनं उपदेशः । आचा० दंतिचंडोणं
। भग०८०४। १७१ । अभिप्रायः । आचा० २२७ । दर्शनं-रूपम् । दंतिलगं-दन्तुरः । आव० २११ ।
निरय० ४ । राज० ११ । दर्शनम् । ठाणा० ३३७ । दंतलिया-दन्तिलिका-स्कन्ददासी। आव० २०१ । प्रमेयस्य परिच्छेदनम् । भग० ६५६ । दर्शनं-क्षायिकदंतो-साधारणवादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । भावापन्नं सम्यक्त्वम् । जं० प्र० १५१ । सेवनम् । बृ० दंतक्खलिय-फलभोजी । औप०६० । भग० ५१६ । प्र० २०३ अ । दृश्यते तत्वमस्मिन्निति दर्शनम् । उत्त० फलभोजिनः । निरय० २५ ।
५५६ । दृष्टिदर्शनं-तत्त्वेषु रुचिः । ठाणा० ४८ । दंते-दति । पिण्ड० १६२ ।
दर्शन-प्रकाशनं उपनिबन्धनम् । सम० ११६ । आकारः । दंदिखंडो-दण्डीखण्डः । आव० ४२६ ।
जं० प्र० ५२ ।। दंश:-चतुरिन्द्रियजीवविशेषः । प्रज्ञा० २३ । दसणकसायकुसोल-दर्शनमाश्रित्य कषायकुशीलो दर्शनदंष्ट्रा-आशी । प्रज्ञा० ४७ । क्षुल्लहिमवदंष्ट्रा । जीवा० कषायकुशीलः । भग० ८६० । १४५ ।
दंसणपक्खो-दर्शनपक्ष:-योऽप्रत्याख्यानकषायोदयवति श्रा दंस-दर्शनं दर्शः । विशे० ५६१ । आव० ८२। पञ्चमः बके भवति । आव० ५३३ । परीषहः । आव० ६५६ ।
दसणपरोसह-दर्शनं-सम्यग्दर्शनं, सहनं चास्य क्रियादिवादंसणं-दर्शन-स्वस्वविषये सामान्यग्रहणं रूपसामान्यग्रहण- दिनां विचित्रमतश्रवणेऽपि निश्चलचित्ततया धारणम् । लक्षणम् । प्रज्ञा०५२७ । दर्शन-रूपम् । ज्ञाता०११। सामा. सम० ४० । दर्शनपरीषहः-दर्शन-सम्यग्दर्शनं तदेव न्यविशेषात्मके वस्तुनि सामान्यप्रहणात्मको बोधः । प्रज्ञा क्रियादिवादिना विचित्रमतश्रवणेऽपि सम्यक परिषा४५३ । दर्शनं-आकारः । जीवा० २०७ । दर्शनं | माणं निश्चलचित्ततया धार्यमाणं परोषहः, दर्शनं दर्शनसम्यग्दर्शनम् । आव० ५८० । दश० १.१ । ओघ० व्यामोहहेतुरहिकामूष्मिकफलानुपलम्भादिः स एव परी. ६ । दर्शनम् । आव० ७९३ । दर्शनं-सामान्यविशेषा- षहः । उस० ८३ । त्मके वस्तुनि सामान्यावबोधः रूपसामान्यपरिच्छेदः । दंसणपुलाए-दर्शनमाश्रित्य पुलाकस्तस्यासारताकारी वि. जीवा० १८ । दर्शनं-सम्यक्त्वम् । ठाणा०६५। भग० । राधको दर्शनपुलाकः । भग० ८१.। ५१ । दर्शनं-वर्णादिपरिणतसूत्रानुसारः । दश० १७७ । दसणपुलाते-कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः । ठाणा० दर्शनं-प्रस्थातुईष्टिपथः । ६० प्र० २६२ । दर्शनं-सामा- ३३७ । न्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यम् । आचा०६८। दसणबलिया-परैरक्षोभ्यदर्शनाः । औप० २८ । दर्शनप्रतिमा श्रावकस्य प्रथमा प्रतिज्ञा । आव० ६४६ ।।
निं मोहयतीति दर्शनमोहनीयं मिथ्यादर्शनं-रुचिरूप आत्मनः परिणामः । भग० ३५० ।। त्वमिश्रसम्यक्त्वभेदम् । ठाणा० १७ । अनुभवनम् । भग० ७१० । ईहावाही हि दर्शनं-सा- दसणवापन्नग-दर्शन-सम्यक्त्वं व्यापन-भ्रष्टं यस्य स मान्यग्राहकत्वात् भवामम् । ठाणा• २३ । दृश्यन्ते दर्शनव्यापञ्चक:-निह्नवः । भग० ५१ ।
(५१८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org