________________
दंडयगहियग्गहत्थो]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[दंतारा
बंडयगहियग्गहत्थो-गृहीतदंडाग्रहस्तः । उत्त० १३५ । असमञ्जसचेष्टया व्यावर्णितः । उत्त० ५३ । गुरुभिर्दमदंडयत्ता-दंडयात्रा । आव० ३७८ ।
ग्राहितः विनयितः । औप० ३३ । दान्त:-इन्द्रियनोइदंडरक्खो-दण्डरक्षः । आव० ४०१ ।
न्द्रियदमनेन दान्तः । सूत्र० २९८ । दंडरयणे-चक्रवत्तिनश्चतुर्थ रत्नम् । ठाणा० ३६८।
दंतकम्मे-दन्तकर्म-गजविपाणविषया रूपनिर्माणक्रिया । दंडवई-कटुककृतगोष्ठीदण्डोद्ग्राहकः । बृ० द्वि० १९१ अ । प्रश्न० १६० । दंडवासस्थाणं-दण्डावासस्थानम् । आव० ६७१। दंतकम्माणि-दन्तकर्माणि-दन्तपुत्तलिकादीनि । आचा० दंडवासिया-गामिया। नि० चू० प्र० १९४ अ । ४१४ । दंडविरिए-दण्डवीर्यः-पुरुषयूगे दृष्टान्तः । ठाणा० ४३० ।। दंतकारे-शिल्पभेदः । अनु० १४६ । दंडसंपुच्छणि-दण्डसंपुञ्छनी-दण्डयुक्ता सम्मानी। जं० दंतखजयं-मोदगासोगवट्टिमादी । नि० चू० तृ० ३७ प्र० ३८८ ।
आ । दंडसमादाणे-समादोयते कर्म एभिरिति समादानानि | दंतचक्को-दंतपुरणगरे राया । नि० चू० तृ० १२८ अ । कर्मोपादानहेतवः, दण्डा एव मनोदण्डादयः प्राणव्यपरो- दन्तपुरे नृपः। व्य० प्र० १०७ अ । दन्तचक्रः, द्रव्यव्युत्सर्गे पणाध्यवसायरूपाः समादानानि दण्डसमादानानि । जीवा. दन्तपुरनरेशः । आव० ७१७ । दन्तचक्रः, योगसंग्रहे निर१२१ ।
पलापदृष्टान्ते दन्तपुरनगराधिपतिः। आव० ६६६ । दन्तदंडातिते-दण्डायतिक:-प्रसारितदेहः । ठाणा० ३९७ । चक्रो दन्तपुरनृपतिः । उत्त० ३०१ । दंडादिपणगं-दंडविदंडयष्टिवियष्टिनालिकारूपं दंडादिप- दंतनिवाय-दन्तनिपातः-दशनच्छेदविधिः, संप्राप्तकामस्य श्वकम् । बृ० द्वि० २५३ अ ।
षष्ठो भेदः । दश० १९४ । दंडायतिते-दण्डस्येवायतिः-दीर्घत्वं पादप्रसारणेन यस्य दंतपहोयणा-दन्तप्रधावनं अङ्गुल्यादिना क्षालनम् । दश० स दण्डायतिक: । ठाणा० २९६। ।
११७ । दंडिअ-दण्डिकः । आव० ६१, ६३६ ।
दंतपुरं-दन्तपुरं द्रव्यव्युत्सर्गे नगरम् । आव० ७१७ । दंडिका-राजकुलानुगता । बृ० प्र० ६५ अ।
दन्तपुरं-योगसंग्रहे निरपलापदृष्टान्ते दन्तचक्रराज्ञो नगदंडिखंडवसणं-दण्डिखण्डवसनम् । विपा० ७४ । रम् । आव० ६६६ । णगरविसेसो । नि० चू० तृ० दंडिय-दण्डिकः । ओघ० ११८ । आव० ७३८ । उत्त० १२८ अ । दंतचक्करायाए नगरं। व्य० प्र० १०७ अ ।
१३६ । दंडिक:-करणपतिः । व्य० प्र० ६३ आ। दन्तपुरं-दन्तचक्रराजधानी । उत्त० ३०१ । दंडिया-दण्डिका-मुद्रा । बृ० प्र० ३३ आ । दण्डिका:- दंतमणि-दन्तमणिः-प्रधानदन्तः, हस्तिप्रभृतीनां दन्तजो अन्य राजानः । ओघ० ११६।
वा मणि: । प्रश्न० १५३ । दंडो-दण्डी-कृतसन्धानं जीर्णवस्त्रम् । ज्ञाता० २०० । | दंतमाला-दन्तमालाः भरते द्रुमगणविशेषः । जं० प्र० दंडीयपद-
व्य० द्वि० १५२ अ। ६८ । एकोहकद्वीपे बृक्षविशेषः । जीवा० १४५ । दंडेइ-शकटावयवविशेषः दण्डः । षण्णवतिरङ्गलानि । जं० दंतवक्के-दान्ता-उपशान्ता यस्य वाक्येनैव शत्रवः स प्र०६४ ।
दान्तवाक्यः चक्रवर्ती । सूत्र० १५० । दंत-दान्तः-य इन्द्रियनोइन्द्रियाणि दमयति । दश० १५७ । दंतवणं-दन्तवनम् । ओघ० १७२ । दान्तः-उपशमं नीतः । ज्ञाता० ७० । दश० ११६ । दंतवाणिज्ज-दन्तवाणिज्यं-हस्तिदन्तादिक्रयविक्रयक्रिया। दन्तः । आव० १९२ । गजादीनां दन्ताः । दश० आव० ८२६ । १९३ । दान्त:-क्रोधादिदमनावयन्तो वा रागद्वेषयोर- दंतवेयणा-दन्तवेदना-दशनपीडा । भग० १६७ । न्तार्थ प्रवृत्तत्वात् । भग० १२३ । दान्तः-दमं माहितः, दंतारा-शिल्पार्यभेदः । प्रज्ञा० ५६ ।
( ५१७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org