________________
दंड ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
|
दंड प्राणिनो दण्डयतीति दण्डः परितापकारी । आचा० २७४ । दण्डनं दण्ड:- अपराधिनामनुशासनम् । ठाणा० ३६६ | सूत्रार्थकरणम् | ओघ० २०२ । दण्डनं दण्ड:अतिपातात्मकः । उत्त० २६३ । आज्ञा अपराधे दण्डनं वा सैन्यं वा । ठाणा० ३४३ । विनाशनम् । सम० २५ । बाहुप्पमाणो । नि० चू० प्र० १२३ आ । अपराधानुसारेण राजग्राह्यं द्रव्यम् । भग० ५४४ । दण्ड:ऊर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेशः । जं० प्र० २७१ । दण्ड: - दण्ड इव दण्डः ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्म पुगलसमूहः । भग० १५४ । ज्ञाता० ३४ । तथाविधपरिक्लेशे धनहरणादिको दण्डः । ज्ञाता० ११ । दण्ड: - वंशयष्टादिः । कूप्पराभिघातः । उत्त०३६४ | दण्डिकः । आव ० ३६९ । दण्ड इव दण्डः - ऊर्द्धवाधआयतः शरीरबाहल्यो जीवप्रदेशसमूहः । जीवा० २४४ । दण्ड: । सामान्य ग्रामाधिपः । आव ० ८१९ । दण्डयति पीडामुत्पादयतीति दण्डः - दुःखविशेषः । सूत्र० १३२ । शरीरधनयोरपहारः । विपा० ६५ । दण्डयतीति दण्ड: - पापोपादान संकल्पः । सूत्र० ३०६ । दण्डनायकः । विपा० ६१ । बृ० तृ० २३६ आ । दण्ड: - योगसंग्रहे आपत्सु दृढधर्मस्वदृष्टान्ते अनगारविशेष: । आव ०६६७ | यमुनावक्रे ऋषिः । सं० । बाणघातसहो मुनिः । मर० । प्रायश्चित्तम् । व्य० द्वि० १७२ अ । दण्डः । प्रश्न० ५८ । दण्डिक:- राजदण्डघारी द्वारपालकः । उत्त० १७६ । दण्डकः । ओध० २१५ । आव० २७३ | चतुर्हस्तमानः । अनु० १५४ | दण्ड:सङ्घट्टन परितापनादिलक्षणः । दश० १४३ । यथापराधं राजग्राह्यं द्रव्यम् । जं० प्र० १६४ । दण्डः - उत्कालः । पिण्ड ० १० । दण्डः षण्णवत्यङ्गुलप्रमाणः । भग० २७५ ॥ दण्डो हि चतु:कर उक्तः, करश्वतुर्विंशत्यङ्गुलः एवं चतुविंशसी चतुर्गुणितायां षण्णवतिः स्यादेवेति । सम०
६८ ।
इंडई - कुम्भकारकडे नगरे राया । वृ० द्वि० १५३ छ । इंडई रण्णो-दण्डकी राजा - जिनशत्रु राजजामाता । उत्त०
११४ ।
Jain Education International
दंड - दण्डकः । ओघ० २१७ । दंडिओ - नृपः । बृ० प्र० ३१३ आ । दंडकारण्यं - अरण्यविशेषः । प्रश्न० ८७ । दंडग - चित्रलतादण्डकै: । ओघ० ५५ । दंडगपमणी - दण्डकप्रमार्जणी - वसतिप्रमार्जनाय रजोहरविशेषः । बृ० द्वि० २५३ अ ।
दंडणायग - दण्डनायक:-तन्त्रपालः । राज० १४० । दण्डनायका:-तन्त्रपालाः । जं० प्र० १६० । दंडणी ई - दण्डनीतिः सामादिश्चतुविधा । जं० प्र० २५६ । दंडनायए - दण्डनायक : - तन्त्रपालः | औप० १४ | दंडनायक - प्रतिनियतकटकनायकः । प्रश्न० ७६ दंडनायग - दण्डनायकः - तन्त्रपालकः । भग० ४६३ । तन्त्रपालः । भग० ३१८ । आरक्षकः । दश० १६६ | दंडनिक्खेवो| आचा० ३२० । दंडनोई - दण्डनीति: हक्कारमक्कारधिक्कार भेदभिन्ना । आव ० ११३ ।
दंडनीति - दण्डनं दण्डः - अपराधिनामनुशासनं तत्र तस्य वा स एव वा नीति:-नयो दण्डनीतिः । ठाणा ० ३६८ ।
दंडपयारो - दण्डप्रचारः सैन्यविचरणं । दण्डप्रकारो वा आज्ञाविशेषः । प्रश्न० ७४ ।
दंडपरिहार - महती जीर्णकम्बलिका । बृ० द्वि० ११३
[ दंडय
अ ।
दंडप हो - दण्डपथ: गोदण्डमार्गः, लघुमार्गः, प्रमुखोज्ज्वलो वा । सूत्र० २३४ ।
दंडपासगो - दंडपाशकः - खरकार्मिकः । ओघ० ८६ । दंडप्पयारा - दण्ड प्रकार : आज्ञाविशेषो नोतिभेदविशेषो वा । दण्डप्रचारा:- संन्यविचरणम् । सम० १५३ । दंडफरुस - दंडपारुष्य व्यसनं अनपराधे स्वल्पे वापरावे
अत्युग्रदण्डं निर्वर्त्तयति तत् । बृ० प्र० १५७ अ । दंडभडभोइओ - दण्डभटभोजिक: । आव ० ३४४, ३७८ । दंडमाईया - दण्डादिका - घरणिपातच्छुसाङ्कयुद्धप्रभृतयः । पिण्ड० १३० ।
दंडय - दण्डकि:- कुम्भकारकृतनगरे राजा । व्य० द्वि० ४३२
अ ।
( ५१६ )
For Private & Personal Use Only
www.jainelibrary.org