________________
थूलमद्दसामी ]
योग संग्रह - शिक्षादृष्टान्ते कल्पकवंशप्रसूतस्य नवमनन्दराजमन्त्रिशकटालस्य ज्येष्ठः पुत्रः यः शिक्षायोगवान् आचार्यो जात: । आव ० ६७० । संभूअस्स सीसो । नि० चू०प्र०२४३ अ । स्थू नभद्र:- बहुश्रुत आचार्य विशेषः । उत्त० १३० । स्थूलभद्रः - कल्पक वंशप्रसूत शकटालज्येष्ठपुत्रः । आव० ६९३ । स्त्रिया अजेता मुनिः । मर० । थूलभद्दसामो-स्थूलभद्रस्वामी । आव० ४२५ । थूलवया - स्थूलं - अनिपुणं यतस्ततो भाषितया वचो सः स्थूलवचाः । उत्त० ४६ ।
यस्य
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
थूला स्थूला । आव० ८५५ ।
थूले सरो-स्थूलेश्वर : - इहलोकगुणविषये व्यन्तरविशेषः
आव० ८२४ ।
थूल्लं - स्थूलम् । आव ० ९० ।
Jain Education International
[ थोवेति
तथाभूतः सन् प्रचोदयति प्रकर्षेण शिक्षयति स स्थिरकरणात् स्थविरः । व्य० प्र० १७२ अ । स्थविर:- गच्छवासि साधुः । विशे० ८ स्थविर:- एकस सत्यादिवर्ष: ।
व्य० प्र० २४५ ।
थेरकंचुइज्ज - स्थविरकञ्चुकी - अन्तःपुरप्रयोजन निवेदक: प्रतीहारो वा । भग० ४६० ।
थेरपट्टि - स्थविरकल्पस्थितः । आव० २६२ । थेरा- स्थविरा - गच्छ्वासिनः । बृ० प्र० २३० अ । आयरिया । नि० ० प्र० ३०८ अ । आचार्यः । बृ० द्वि० ११२ आ । स्थविरा:- आचार्याः । बृ० द्वि० २६० आ । स्थविरा: श्रुतवृद्धा गीतार्थाः । विशे० ६३८ । आचार्याःवयः श्रुतपर्याय स्थविरा: । भग० ६७५ । थेरी-संजतीविसेसा । नि० चू० प्र० १३२ आ । स्थ विरा । आव० २२० ।
रोवधाई - स्थविरा:- आचार्यादिगुरवः तानाचारदोषेणशीलदोषेण च ज्ञानादिभिर्वो पहन्तीत्येवंशीलः स एव चेति स्थविरोपघातिकः । सम० ३७ । स्थेरोपघातीआचायोंपघाती, षष्ठमसमाधिस्थानम् । आव० ६५३ । थेव्वणं उपमर्दनम् । बृ० प्र० २४१ आ । थेहा-दट्ठूणं । नि० चू० द्वि० ६३ आ । थोर-स्थूलः । ज्ञाता० ६८ ।
थोवंदे - स्तोकं ददस्व-स्वल्पं प्रयच्छ । ओघ० ६७ । थोव स्तोकम् । भग० २८ । स्तोक:- स्वल्पः । आव ० ५६८ | स्तोक: गणना प्रमाणतो हीनः तुच्छो वा । विशे० १०३७ । स्तोकः-सप्तप्राणप्रमाणः । भग० २११ । स्तोक:- सप्तप्राणा उच्छवासा य इति गम्यते स स्तोकः । भग० २७६ । सप्तप्राणाः उच्छ्रत्रासनिःश्वास य इति गम्यते स स्तोकः । जं० प्र० १० । सप्तोच्छ्रासरूाः । ज्ञाता० १०४ । सप्तानप्राणप्रमाणः स्तोकः । सूर्य ० २९२ । स्तोक :- सप्तप्राणा एकः स्तोकः । जीवा० ३४४ ।
थोवय- स्तोकका :- चातकाः । ज्ञाता० २७ । भोवावसेस - स्तोकावशेषा - कालवेला उद्घाटावशेषा। आव ०
थूह - स्तूपम् । आव० ५०५ ।
थेज्जे - स्थैर्यधर्मयोगात् स्थैर्यः । भग० १२२ । थेर-परिविसेसेणं जुन्नसरीरे । नि० चू० द्वि०६५ अ । स्थविर:- यो गच्छस्य संस्थिति करोति । जाति(जन्म) श्रुतपर्यायैर्वा स्थविरः । दश० ३१ । स्थविर:सीदतां स्थिरीकरणहेतुः । दश० २४२ । स्थविरः श्रुत पर्यायवृद्धः । प्रवचनगुरुः । दश० २८४ । स्थविर:जातिश्रुतपर्यायभेदभिन्नः । आव ० ११६ । चरगादिएहि दंसणातो परीसहोवसग्गेहिं वा चरणातो अतिकक्खड पच्छित्तणेण वा भावतो ण चालिञ्जति सो थिरो । नि० चू०तृ०१४३ आ । स्थेरः आचार्यो गुरुर्खा । आव ०६ ५४ । स्थिविर:- स्थविरकल्पिकः । ओघ० १६५ । धर्म रिणत्या निवृत्तासमञ्जसक्रियामतिः । स्थविर इव स्थविरः, परिणतसाधुभाव आचार्यः । जीवा० ४ । स्थविरः । प्रज्ञा० ३२७ । श्रुतादिभिर्वृद्धत्वात् स्थविरः । ज्ञाता • ७ । स्थविरः - श्रुतवृद्धः । भग० १३६ । जातिश्रतषर्यायभेदभिन्नाः स्यविर: । ज्ञाता० १२३ । स्थविर:गणधरः । दश० २५५ । स्थविर:- महावीरजिन शिष्यः श्रुतवृद्धः । भग० १०० । सीदमानानु साधूनु ऐहिका मुकापाय प्रदर्शनतो मोक्षमार्गे स्थिरी करोतीति स्थविर: । व्य० प्र० १७२ अ । प्रवत्तिव्यापारितेष्वर्थेषु मो यत्र यतिः सीदति सत् विद्यमानं बलं यस्य स सदुबलः
( ५१५ )
७३२ ।
भोवेति
For Private & Personal Use Only
। ठाणा० ८५ ।
www.jainelibrary.org