________________
थिल्लोओ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ थूलभद्द
यदड्डपल्लाणं रूढं तदन्यविषयेषु थिल्लीत्युच्यते । अनु० थुल्लतो-स्थूरः । उत्त० ३२५ । १५६ । वेसरादिद्वयविनिर्मितो यानविशेषः । जं० प्र० थुल्लसमणओ-स्थूलश्रमणक: गौतमः । आव० २८७ । १२३ । थिल्ली-वेगसराद्वयविनिर्मितो यानविशेषः । सूत्र० थुवंति-स्तूयन्ते-अभिष्ट्रयन्ते अभिनन्द्यते । भग० ६७० । ३३० । थिल्ली-लाटानां यदश्वपल्यानं तदन्यविषयेषु थूणं-लेपं । नि० चू० प्र० ३३६ अ । थिल्लीत्युच्यते । भग० १८७, २३७ । लाटानां यद् थूणा-वेली। नि० चू० द्वि० ८३ आ । स्थूणा । प्रज्ञा० अडुपल्लाणं रूढं तदन्यविषये थिल्लिरित्युच्यते । जीवा० २६३ । स्थूणा नगरी । आव० १७१ । स्थूणा-ऊर्ध्व२८२ ।
तिर्थक्करणयोगात्सङ्घातशाटविरहादुभयशून्या । आव. थिल्लोओ-लाटानां यानि अड्डपल्यानानि तान्यन्यविषयेषु | ४६२ । थिल्लोओ । भम० ५४७ ।
थूणाति
। व्य० प्र० १७ आ । थिवगा। भग० ८०४ । शृणादि
। नि० चू० द्वि० ११६ आ। थिविथिवंत-गूजन् । तं० । अतिशयेन । २० । | थूण मंडव-स्थूणाप्रधानो वस्त्राच्छादितो मण्डपः स्थूणाथिथिवित-अनुकरणशब्दोऽयम् । विपा० ७४ । मण्डपः । ज्ञाता० ६३ । थिचोरो-स्त्रियाः सकाशात् स्त्रियमेव वा चोरयति स्त्रीरूपो | भं-स्तुपम् । ओघ० १३ । स्तूपः-पीठविशेषः । जं. वा यश्चौरः स स्त्रीचौरः । प्रश्न० ४६ ।
प्र० १२३ । इट्टगादिचिया विच्चा थूभो । नि० चू० थीणं-स्त्यानद्धिः स्त्याना-चैतन्य ऋद्धिर्यस्यां सा स्त्याना। प्र० १६२ अ । स्तूप:-चितिविशेषः । प्रश्न० ८ । स्तूप:आव० ८४ । इद्धं चित्तं तं थीणं । नि० चू० प्र० चैत्यस्तूपः । राज० १२१ । ३६ अ ।
थूभकरंडं-स्तूपकरण्डं ऋषभपुरे उद्यानम् । विपा० ६४ । थोणद्धी-स्त्याना-पिण्डीभूता ऋद्धि:-आत्मशक्तिरूपा यस्यां शुभमहो-स्तुपमहः स्तुपसत्क उत्सवः । जीवा० २८१ । स्वापावस्थायां सा स्त्यानद्धिः । प्रज्ञा० ४६७ । इत्थं आव० ३२८ । चित्तं तं थीणं जस्स अच्चंत दरिसावरणकम्मोदया सा | थूमसंठिओ-स्तूपसंस्थितः । जीवा० २७६ । थोणद्धी । नि० चू० प्र० ३६ अ।
थूमा-
। भग० २३७ । थोणा-स्त्याना-पिण्डीभूता । प्रज्ञा० ४६७ । थूभिदे-स्तूपः-परिणामिकबुद्धा एकविंशतितमो दृष्टान्तः । थीणागेद्धी
।ठाणा० ४४७ । | नंदी० १६५ । थीपरिणा-स्त्रीपरिज्ञा-सूत्रकृताङ्गाद्यश्रुतस्कन्धे चतुर्थमध्य- थूभिया-स्तूपिका शिखरम् । राज० ३६ । यनम् । आव० ६५१ । उत्त० ६१४ ।
थूभियाए-स्तूपिका-शिखरम् । जं० प्र० ४७ । जीवा० थीपुरिससंजोए-अशुचिस्थानभेदः । प्रशा० ५०। ३७६ । प्रज्ञा० ६६ । सूर्य० २६४ । स्तूपिका-लघुथोविलोअचं-स्त्रीविलोचनं तैतिलमिति वा, चतुर्थ कर- शिखररूपा । जीवा० २०५, ३६० । णम् । बं. प्र. ४६३ ।
थूभियागे-स्तूपिका लघुशिखररूपा । जं० प्र० ४६ । थीहू-अनन्तकायनेदः । भग० ३०० । कन्दविशेषः । थूलते-उच्चारपरिणामि । २० । उत्त• ६६१ । भम० ८०४ ।।
थूल-स्थूलः अत्यन्तमांसलोऽयं मनुष्यादिः । दश० २१७ । थंडइ-गुच्छाविशेषः । प्रज्ञा० ३२ ।
। स्थूल-एरण्डकाष्ठादि । दश० १४७ । . थुई-स्तुतिः । आव० ७६६ ।
थूलगं-परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलः । थुड-सन्धः । राज. ६ ।।
आव. ८२० । थरम
। भग• ८०२ । थूलभह-अन्तिमचतुर्दशपूर्वधरः । नि• चू० तृ० १४६ पुछ-स्थूलः । ओष० २१६ ।
। आ । स्थूलभद्रः-स्त्रीपरीषहे दृष्टान्तः । उत्त० १०४ (५११)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org