________________
पाव ]
यति, यथा परिव्राजकवते लोकमध्यभागे दत्तं बहुफलं भवति तवाहमेव जानामीति मायया प्रतिग्राममन्यान्यं लोकमध्यं प्ररूपयति सति तनिग्रहाय कश्चित् भावको लोकमध्यस्येकत्वात् कथं बहुषु ग्रामादिषु तत्सम्भव इत्येवंविधोपपस्या स्वद्दर्शितो भो लोकमध्यभागो न भवतीति पक्षं स्थापितवानिति स्थापकः । ठाणा० २५४ । थावरं स्थावरं अप्रतिहारिकम् । बृ० द्वि० २४४ आ । स्थावरं च यद्भवति न परकीयोपस्करवद् याचितं कतिपयदिनस्थायि । ओघ ० २११ । थावरा - उष्णाद्यभितापेऽपि तत्स्थानपरिहारासमर्थाः सन्तस्तिष्ठन्तीत्येवं शीला: स्थावराः पृथिव्यादयः । जीवा
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
है ।
थासग -स्था सका: - दर्पणाकारा अश्वालङ्काराः । जं० प्र० २६५ । स्थासकाः-दर्पणकारा अश्वालङ्कारविशेषाः । जं० प्र० २३५ । स्थासक:- आदर्श काकारः । औप ० ७० । स्थासक: - दर्पणः । विपा० ४७ । स्थासक: - दर्पणाकार आभरणविशेषः । जं० प्र० ५३० । थासय-स्थासकः दर्पणाकृतिः स्फुरकादिषु भवति । अनुत्त०
Jain Education International
[ [ थिल्लि पिल्ली
I
थिमित- स्तिमितं-स्थिरं कायचापल्यादिरहितं च । प्रश्न० १३३ । स्तिमितः - अन्तकृद्दशानां प्रथमवर्गस्य पश्चमम ध्ययनम् । अन्त० १ । थिमिया - स्तिमिता स्वचक्रपरचक्रादिसमुत्यभयकल्लोलमालावजिता । जं० प्र० १४ । थिमिमेयणिया- स्तिमितभेदनीका निर्भयत्वेन स्थिरविश्वम्भराश्रितजना | प्रश्न० ६६ । थिमिमेहणीय- स्तिमितमेदनीकं निर्भय मेदिनीनिवासजनम् । प्रश्न० ६२ । थिमिया - स्तिमिता भयवर्जितत्वेन स्थिरा । ओप० १ । थिर-सुप्रतिष्ठानं दृढं वा । बृ० द्वि० २४४ आ । दढसंघयणो । नि० चू० प्र० ५६ अ । स्थिरः- दृढसंहननः । ओघ० ३४ । स्थिरः - असङ्ख्यकालावस्थायी । सूत्र० ६ । स्थिर:- संहननघृतिभ्यां बलवान् । पौनःपुन्यकरणेन परिचितो वा कृतयोगः | आव० ५६३ । घितिसंघयणेहि बलवं अहवा दरिसणे पव्वज्जाए वा धिरो अचलेत्यर्थः । नि० चू० तृ० १३१ आ । यथास्थितम् । ओघ ० १०८ । अप्रकम्पः । ज्ञाता० १६ । स्थिरं च यद्भवति सुप्रतिष्ठानं तत् । ओघ ० २११ । स्थेयं अभ्युपगतापरित्यागः । दश० ३९ । स्थिर: निष्पन्नः । दश० २१६ | स्थिरः- धृतिसंहननाभ्यां बलवान् । व्य० प्र० ११३ अ । थिरइ-स्थिरति स्थिरीभवति । व्य० द्वि० १६ आ । थिरग्गहत्थे - स्थिरी अग्रहस्तो यस्य सः स्थिराग्रहस्तः । जीवा० १२१ । स्थिरः प्रकृतपटं पाटयतोऽकम्पोऽग्रहस्तोहस्ताग्रं यस्य सः । अनु० १७५ । थिरपइन्नो- स्थिरप्रतिज्ञः - यो न भवितमन्यथा करोति ।
५ ।
थाह - जत्थ णासिया ण बुहुति तं थाहं । नि० चू० द्वि० ७८ आ । स्ताधं अर्वाक् नासिकाया यत् जलं । यत्र नासिका न बुहुति तत् स्थाघम् । बृ० तृ० १६१ अ । स्तो घे अगाधे । विशे० ५७५ । स्ताधः । आव ० ३७४ । थिइ - स्त्री पुरुषादिर्वा । भग० २५३ । थिग्गल - आकाशथिग्गल विषयम् । प्रज्ञा २६३ । प्रदेश - पतितसंस्कृतम् । आचा० ३४१ । जं घरस्स दारं पुब्वमासात डिपूरियं दारं । दारमेव संधारवत्तं पडिढक्किययं । दश ० चू० ७६ आ । थिग्गलं चित्तं द्वारादि । दश० १६६ । शकलम् । मर० । गिम्हे वातागमट्ठा गवक्खादिछि कति । नि० चू० प्र० २३२ आ । थिबुकं विदु । नि० चू० प्र० ६७ आ । थिबुगो-स्तिक: उत्सावि । आव० ८४५ । थिय - स्तिबुकम् । प्रज्ञा० ४११ ।
यिमिओदयं स्तिमितोदकं यस्याधः कर्दमो नास्ति । औप० थिरुगा- अनन्तकायभेदः । भग० ३०० ।
६४ ।
( अस्प० ६५ )
आव० ८६० । थिरपरिवाडी - स्थिरपरिपाटी स्थिरपरिचित ग्रन्थस्य सूत्रं न गलति । दश० ५ । स्थिरपरिपाटि, परिचित ग्रन्थस्य सूत्रार्थं गलनासम्भवात् । आचा० २ । थिरीकरण - स्थिरीकरणं-धर्माद् विषीदतां तत्रैव स्थापनम् । प्रज्ञा० ५६ । स्थिरीकरणं-धर्माद्विषीदतां सतां तव स्थापनम् । दश० १०२ ।
थिल्लि - थिली - वाहनविशेषः । उत्त० ४३८ । लाटानां ( ५१३ )
For Private & Personal Use Only
www.jainelibrary.org