________________
णियमपगं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[णिवाय
-
णियमपगंप-नियमप्रकम्प:-कायोत्सर्गः । वृ० द्वि० १३० विहारित्वात् । ज० प्र० १४६ । आ।
णिरालोआ-निरालोका:-निरस्तप्रकाशा निरस्तदृष्टिप्रसरा णियमसा-नियमेन-अवश्यभावेन । उत्त० ६५१, ५३५, | ५४४ ।
णिरुभिऊण-निरुध्य । महाप० । णियमसो-नियमश:-नियमात् । उत्त० ७६ । णिरुच्चारो-निरुच्चार:-निरुद्धपुरीषोत्सर्गः, अविद्यमानणियमारक्खिओ-सव्वपगईओ जो रक्खति सो णियमा- सञ्चरणः नष्टवचनोच्चारणो वा । प्रश्न० ५७ । प्राकाररक्खिओ । नि० चू० प्र० १६५ अ ।
स्योवं जनप्रवेश निर्गमजितः। उच्चार:-पूरीषं तद्विसगार्थ णियमो-निगम:-वणिग्जनप्रधानस्थानम् । प्रश्न० ६६ ।। यजनानां बहिनिगमनं तदपि सः । ज्ञाता० १४६ ।। नियमः-पिण्डविशुद्धयादिः उत्तरगुणः । द्रव्याद्यभिग्रहः । | णिरुद्धपरियागो-जस्स तिण्णि वरिसाणि परियायस्स प्रश्न० १३२ । अवश्यम्भावी । प्रश्न०.१३३ ।
संपुण्णाणि । नि० चू० तृ० ८४ अ । णियवित्ती-नियतवृत्तिः । व्य० द्वि० ३६१ अ। णिरुद्धा-निरुद्धा । आव० ३४५ । निरुद्धा-मूछिता निरुद्धणियया-सदैव स्वस्वरूपा । जं० प्र० २७ ।।
चेष्टा । उत्त० १६० । णियाग-णियगः-स्वजनः । नि० चू० प्र० १४० आ । णिरुवकिट्ठ-निरुपक्लिष्टः-व्याधिना प्राक् साम्प्रतं वाऽनियाग:-मोक्षमार्गः सत्संयमो वा । सूत्र० २६६ । संयमो | नभिभूतः । जं० प्र०६० । विमोक्षो वा । सूत्र० ३०२ ।
णिरुवद्दवा-निरुपद्रवा-अविद्यमानराजादिकृतोपद्रवा । णियाणमरणे-ऋद्धिभोगादिप्रार्थना निदानं तत्पूर्वकं मरणं | औप० २ । निदानमरणम् । ठाणा० ६३ ।
णिरुवमा-णिग्गया उवमा जत्थ अत्थो दृष्टान्ताभावः । नि० णियोग-नियोग:-आज्ञा । जं० प्र० १६६ ।
चू० द्वि० १४६ आ। णिरंगणो-निरञ्जन:-कौशाम्ब्यां राजमल्लः । उत्त० १९३| णिरुवहत-ण अजणखजणोवलित्तं ण वा अग्गिविदड्ढं गिरंतरता-निरन्तरभूमिस्पर्शिता । बृ० द्वि० २२३ आ। णिरई-निरति देवानन्दाया नामान्तरम् । जं० प्र० ४६२। | णिरुवह्य-निरुपहतः-स्फोटादिदोषविरहतः । ज्ञाता०६७ । गिरक्किय-निराकृता-अपास्ता । उत्त० ३१६ । णिलुक्क-निल्लुकः-अन्तहितः । ज्ञाता० १५३ । णिरणुग्गहकसिणं-छम्मासिए पटुविए पंचमासा चउवीसं णिलुक्का-निलीना: । आव० ६० ।। च दिवसा बूढा, ताहे अण्णं छम्मासियं आवणो ताहे तं पिल्लेव-निर्लेपः-अत्यन्तसंश्लेषात्तन्मयतागतवालाग्रलेपापवहति पुविल्लिस्स छद्दिणा जो सो। नि०चूतृ० १३५ आ। हारादपनीतधान्यलेपकोष्ठागारवत् । जं० प्र० ६६ । णिरति-निसजति । ब० द्वि० १४४ आ ।
णिल्लेवगो-रजकः । आव० ५६२। रयगो। नि० चू० णिरभिग्गहो-दसणसावगो ।' नि० च० प्र० १२० अ । तृ० १२६ आ । णिरयपडिरूविया-निरयप्रतिरूपिका नरकसदृशी। ज्ञाता० । णिल्लेवणं-णिग्गंध । नि० चू० प्र० २२२ अ ।
णिल्लेवेति-धोवति । नि० चू० प्र० २११ अ । णिरयविभत्ति-सूत्रकृताङ्गस्य पञ्चममध्ययनम् ।उत्त०६१४। | णिवज्जति-निष्पद्यन्ते । मर० । णिरवच्चो-निरपत्यः-शिष्यगणरहितः। आव० २४० । णिवज्जे-स्वपिति । ओघ० ८४ । हिरवलावे-निरपलाप:-आचार्य स्यापरिश्रावित्वम् । प्रश्न णिवण्णेति-अवलोकयति-पश्यति । आव० ६८८ । १४६ ।
णिवन्ना-निवन्ना:-सुप्ताः । ज्ञाता० १२६ । णिरवेक्खो-निरपेक्षः । आव० ८२० ।
णिवाणतडं-निपानतटम् । दश० ६४ । णिरालए-निरालयः-वसतिप्रतिबन्धवन्ध्यः, यथोचितं सतत- णिवाय-निपात:-पतनम् । ज्ञाता० २६ ।
( ४७४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org