________________
णिद्धमहुर०]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[णियडि
णिद्धमहरणिवायविणीयववहारा-घृतगुडसवसतिविनया- णिब्बंधो-निर्बन्धः । आव० ५६५ । दिजातपक्षव्यवहाराः । व्य० प्र० २५३ ।
णिब्बुडो-निमग्नः । आव० १८२ । णिद्धम्मो-निर्गतो धर्मात्-श्रुतचारित्रलक्षणादिति निर्धर्मः । । णिन्भरा-मत्ता । नि चू० द्वि० २२ आ । प्रश्न. ५ ।
णिमग्गजला-निमग्नं जलं यस्यां सा निमग्नजला । णिद्धा-स्निग्धा । आव० २६२ ।
जं० प्र० २३० । णिद्धाइऊण-निर्गत्य । आव० २१६ ।
णिमित्तं-निमित्तं-अङ्गस्फूरितादि । प्रश्न० ४० । निमित्तं णिद्धाइस्संति-निर्धाविष्यन्ति-शीघ्रयागत्या निर्गमिष्यन्ति। अनागतार्थपरिज्ञानहेतुर्ग्रन्थः । ओघ १४ ।
जं० प्र० १७१ । निर्गमिष्यन्ति । जं०प्र० १७६ । णिमित्ति-नैमित्तिकः । आव० ५६० । णिद्धणे-निर्धनोति-नितरामपनयति । उत्त० १८५।। णिम्मंसा-निर्मासा । ज्ञाता० ३३ । णिद्धो-स्निग्धः स्वस्मिन् रूपेऽत्यर्थमुत्कटः। जीवा १८७। णिम्मला-निर्मला-आगन्तुकमलरहिता । जं० प्र०२१ । णिधणं-निधन-पर्यवसानम् । प्रश्न० ५।
फूला। नि० चू० तृ० १०३ आ। अमिला। निचू० णिनामए-निश्चयेन नामयेत् निर्नामयेत-अपनयेत् । सूत्र | प्र० २५५ अ । २३७ ।
णिम्मलो-निर्मल:-कठिनमलरहितः । औप० ११५। णिपुरो-नन्दीवृक्षः। आचा० ३४८ ।
णिम्माया-निष्णाता-निपुणा । आव० ६७४ । णिप्पंका-कलङ्कविकला कईमरहिता वा। जं० प्र० २१। णिम्मिय-न्यस्तः । ज्ञाता० १४ । णिप्पंको-निष्पङ्कः-आर्द्रमलरहितः अकलङ्को वा । औप० णिम्मेरा-निर्मयादा:-अविद्यमानकुलादिमर्यादा: । जं० प्र० ११५॥
१७१ । णिप्पच्चक्खाणपोसहोववासा-निष्प्रत्याख्यानपोषधोप-णिम्मोअणं-संठवणं । नि० चू० प्र० १२३ अ । वासा-असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवा- प्रियंठ-निर्गतो ग्रन्थात्-मोहनीयकर्माख्यादिति निम्रन्थः । साश्चेत्यर्थः । जं० प्र० १७१ ।
भग० ८९01 अमितरबाहिरगंथणिग्गतो । उत्त० २५७ । णिप्पडिकम्मया-प्रशस्तयोगसङ्ग्रहायव निष्प्रतिकर्मशरी-णियंसेइ-नियस्ते-परिधत्ते । जीवा० २५३ ।
रता सेवनीया, योगसङ्ग्रहे षष्ठो योगः । आव० ६६३ । णियइयाओ-नयतिवयः-नियता न तु त्रिप्रभृतय इति णिप्पिवासो-निर्गतः पिपासाया वध्य प्रति स्नेहरूपाया । पञ्चैवेत्यर्थः । भग० ४४ । इति निष्पिपासः । प्रश्न. ५ ।
णियए-नियतः एकस्वरूपत्वात् । भग० ११६ । णिप्फडइ-निःसरति । दश०६१ ।
णियगो-निजकः । उत्त० २२६ । निजक:-गोत्रीयः । णिप्फाव-औषघिविशेषः। प्रज्ञा० ३३ । निष्पावा:-वल्लाः । औप० ८६ । ज० प्र० १२४ । वल्ला । नि० चू० प्र० १४४ आ । नि.णियच्छति-नियच्छति निश्चयेन यच्छति-अवतरति-युज्यते चू० द्वि० १२० अ ।
। सूत्र० ३५ । गच्छति-प्राप्नोति । बृ० तृ० ७६ आ। णिफिडति-निस्सरति । आव०१६ ।
णियट्टिबायरो-क्षपकश्रेण्यन्तर्गतः क्षीणदर्शनसप्तको जीवणिफिडिओ-निष्काशितः । आव० ४२६ ।
ग्रामो निवृत्तिबादरः, भूतग्रामस्याष्टमं गुणस्थानम् । आव० णिफिडिता-निर्गता । आव० ३५० ।
६५० । णिप्फिडिया-निर्गता । दश०६८ ।
णियडि-निकृतिः-बकवृत्त्या कुर्कुटादिकरणेन दम्भप्रधानणिप्फेडओ-निस्फेटः स्थानं स्वातन्त्र्यं वा । आव० ५१५ ।। वणिकश्रोत्रीयसाध्वाकारेण परवञ्चनाथं गलकर्त्तकाना. णिप्फेडियं-निष्कासितं भूमौ पातितम् । आव० ३६६ । मिवावस्थानम् । सूत्र० ३२६ । परस्य व्यञ्जकत्वेन अधिका णिप्फेडो-निर्गमः । आव० ३५५ ।
कायक्रिया णियडी। नि० चू० प्र० २८६ आ । (अल्प०६०)
(४७३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org