________________
णिज्जुत्ती]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[णिद्धमण
णिज्जुत्ती-नियुक्ति: निश्चयेन आदी वा युक्ता अस्तेिषां-णिण्हए
। नि० चू० प्र० २६० आ। युक्ति: नियुक्तार्थव्याख्या वा । आव० ६७ । णिण्हवो-जो पुच्छिओ संतो सव्वहा अवलवइ । दश. णिज्जूढा-कालावधीए जे ठप्पा कया ते णिज्जूढा । नि० चू० १२४ । चू० प्र० १६६ अ । जे ठप्पा कया । नि० चू० तृ० ४५ आ ।
णितावादी-नियतं-नित्यं वस्तू वदति यः स । ठाणा. णिज्जह-गवक्खो । नि० चू० द्वि० ८४ अ । निर्यहो- ४२५ । द्वारोपरितनपार्श्वविनिर्गतदारुः । जं० प्र० १०७। णिज्जू- | णितितो-णिच्चमवत्थाणातो णितितो । नि० चू० द्वि० हक-नियंहक-द्वारपार्श्वविनिर्गतदारुः ।
| ६१ आ । एते संथारगादि दवे कालदुगातीतं अपरि-परित्यजन् । पिण्ड० १७६ ।
हरंतो । नि० चू० प्र० १४३ अ ।। णिज्जूहिऊण-परित्यज्य । उत्त० ६६८ ।
णितियं-धुवं, सासतं । नि० चू० प्र० १४२ अ । णिच्चणिज्झर-निज्झरा:-गिरितटादुदकस्याधः पतनानि तान्येव । णिमंतं । नि० चू० द्वि० ६० आ।। सदावस्थायीनि । जं० प्र० ६६ ।।
| णितियादि-नित्यवासादि । ओघ० ५६ । णिज्झवणा-नि:-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां- णित्थक्क-अनबसरज्ञ अनुरक्ता या ममाकाण्डे एव त्यागानिर्माता-निर्गच्छतां प्रयोजकत्वं निर्यापना. प्राणवधस्याष्ठा- दित्यर्द्धम् । ज्ञाता० १६७ । विंशतितमः पर्यायः । प्रश्न. ६ ।
णित्थरहल्लेज्ज-फोडणं । नि० चू० तृ० ५७ अ। इवियं-निष्ठितम् । आव० ५५८ ।
णित्थरिउ-पारं प्राप्तुम् । महाप० । णिटुवेतित्ति-मारेज्जा । नि० चू० द्वि० १३३ आ । णित्थरिहिह
। ज्ञाता० २४० । णिट्राण-णिप्फत्ती । नि० चू० प्र० ३३ आ । जं सव्व- णित्थारणा-निस्तारणा-तत्पारप्रापणा । ज० प्र० २३७ ।
गुणोववेयं सव्व संभरसंभियं तं । दश० १२२ । णिदाणा-भवान्तरीयाः धर्मोत्साहपराकृताः प्रार्थनाविशेषा:णिढाणकहा-निष्ठानकथा शतपञ्चशतरूपका, निष्ठानं यावत् | दुर्लभबोध्यादिफलाः नवभेदाः । दशा० ।
शतसहस्रमिति, भक्तकथायाश्चतुर्थ भेदः । आव० ५८१ । णिदाहो-निदाघः एकादशं मासनाम । सूर्य० १५३ । णिटावेति-व्यापादयति । नि० चू० प्र० ३०३ अ। |णिदोच्च-निर्भयम् । नि० चू० तृ. ७१ अ । णिटिए-निष्ठितोऽपनेतव्यद्रव्यापनयनमाश्रित्य निष्ठां गतः | णिद्दा-निद्रा-सुखप्रतिबोधलक्षणा । भग० २१८ । विशिष्टप्रयत्नप्रभाजितकोष्ठागारवत् । जं० प्र० ६६ । णिहारो-निर्धारः । आव० ८५५ । णिट्टियं-परिसमत्तणं । दश० चू० ११२ आ। णिदेज्ज-पुव्वं पडिहारितो दत्तो इदाणि णिद्देज्ज देहित्ति । णिट्रिया-कालगता । नि० चू० प्र० २०७ आ । नि० चू० प्र० १७७ आ। णिठुरं- । नि० चू० प्र० २६६ आ । गिद्ध-स्निग्धं-मनोहरम् । जीवा० २६७ । स्निग्धंणिठुहति-निष्ठीवति । उत्त० ३५६ ।
स्नेहलम् । जीवा० २६६ । णिड्डुगालति- । नि० चू० प्र० २२० आ। णिद्धधस-अत्यन्तमैहिकामुष्मिकापायशङ्काविकलः अत्यंत णिणाए-निनाद:-प्रतिशब्दः । औप० ७३ । निनादः- | जन्तुबाधनिपेक्षो वा परिणामोऽध्यवसायो वा । उत्त.
प्रतिध्वनिः । जं० प्र० १६२ । णिण्णं-खड्डा । नि० चू० द्वि० १२६ अ ।
णिद्धमा-पासत्था । नि० चू० प्र० ७६ आ । णिण्णओ-निर्नयः-निर्वचनम् । बृ० तृ० १२५ अ । । णिद्धबंधणपरिणामे-स्निग्धबन्धनपरिणामः-स्निग्धस्य सतो णिण्णय-निर्णयः । आव० ६७ ।
बन्धनपरिणामः । प्रज्ञा० २८८ । णिण्णाई-(देशी) अधोगच्छति । उत्त० २६३ । णिद्धमण-निर्धमनम् । आव० ६४ ।
( ४७२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org