________________
णिक्खेवगणक्खित्तं ] अल्पपरिचित सैद्धान्तिक्शब्दकोषः, भा० ३
णिक्खेवगणक्खित्तं - निक्षेपकनिक्षिप्तम् । आव ० ६७ । गिगओ - निगम :- वणिग्जननिवास: । प्रश्न० ५२ । निगमः कारणिकः, वणिग् वा । औप० १४ । निगमः - प्रभूततरवणिग्वर्गावासः । प्रज्ञा० ४७ । णिगमण निगमनं प्रतिज्ञाहेत्वोः पुनर्वचनं निगमनम् ।
दश० ६२ ।
णिगमा निगम :- कारणिका:; वणिजः । जं० प्र० ११० । वणिग्विशेषा: । बृ० द्वि० ४५ अ ।
णिगरिअ - निगरितं - सारीकृतम् । जं० प्र० १११ । णिगिणं जग्गं । नि० चू० द्वि० ३८ अ ।
णि गिणाउ - मुक्तपरिघाना | आच० ३७१ । णिगिणिणं - नाग्न्यम् । उत्त० २५० । णिगुंजमाणी - विगुञ्जन्ती - अव्यक्तशब्दं कुर्वन्ती । ज्ञाता ०
[ णिज्जितं
णिग्घोसो - निर्घोषः महाध्वनिः । औप० ७३ । निर्घोषः महाध्वनिः । प्रश्न० २० । णिच्चरिणयंसणं-जं दिया रातो य परिहिज्जेइ । नि० चू० द्वि० १६२ अ । णिच्चालोए - अष्टाशीतौ महाग्रहे चतुष्षष्ठितमः । ठाणा०
७६ ।
णिच्चालोयं - नित्यमालोको - दर्शनं - दृश्यमानता यस्य तत् नित्यलोकम् । जीवा० ३६८ ।
णिच्छउ - परमार्थ: । नि० चू० प्र० ६७ अ । निच्छय-निश्चय:- निर्णयः निर्गतकर्मचयो निश्चयः - मोक्षः । प्रश्न २ । तत्त्वानां निर्णयः । ज्ञाता० ७ । णिच्छल्लेति-त्वचं अवणेति, महामणि प्रकाशयति । नि०
१५८ ।
णिगुणं - निगुणं निहतगुणम् । प्रश्न० ३६ । णिगुहिज्जा - अवगूहयेत्- प्रच्छादयेत् । आचा० ३५४ । णिगोय - निगोदा: - कुटुम्बानि । जं० प्र० १७१ । णिग्गंथा-खमणा । नि० चू० द्वि० ६८ अ । णिग्गमं - वणिया जत्थ केवला वसंति तं निग्गमं । नि०णिजुता नियुक्ता स्थापिता । जं० प्र०
५१ ।
णिग्धायण - निर्घातनं विश्लेषणम् । जं० प्र० १५० । णिग्विण - निर्घृण:- निर्दयः । शाता० १६७ ।
Jain Education International
चू० प्र० ११६ आ ।
णिच्छाणं - निःस्थानं स्थान वर्णितम् । विपा० ५७ । णिच्छुभते - आददाति तुदति । आव० १०२ । णिच्छुहति - निस्पृशति । उत्त० २७७ । णिच्छूढं - निष्ठ्यूतम् । दश० ३८ । भितिघाडयति । नि० चू० प्र०
३०३ अ ।
चू० प्र० २२६ अ ।
२१२ । णिजुद्धं - नियुद्धम् । उत्त० १६२ । सव्वसंधिविक्खोवणं णिजुद्धं । नि० चू० द्वि० ७१ अ । णिज्जं तो - नीयमानः । आव० ६३१ ।
णिग्गमए - प्रस्थानम् । नि० च० प्र० १५८ अ । णिग्गयरिणो - कृत प्रत्युपकारा । नि० चू० प्र० २६२ आ । णिग्गया - निर्गता - जे तवं वोलीणा छेदादिपत्ता । नि० चू० तृ० १२२ अ ।
णिज्जरापोग्गलो- निर्जरापुद्गलः - अपगतकर्मभावः -परमाण: । प्रज्ञा० ३०३ ।
णिज्जाणं णगर गाय वा जं ठियं तं । नि० चू० प्र० २६५ अ । निर्याणं - अनावृत्तिकगमनम् । औप० ८० । णिज्जयि केणाइ - नगरनिर्गमगृहाणि । भग० ६१७ ।
णिग्गिलिओ - निगिलितः । आव० ३६५ । णिग्गुणा - निर्गुणा:- उत्तरगुणविकलाः । जं० प्र० १७१ । णिग्गू - गुच्छाविशेषः । प्रज्ञा० ३२ । णिग्गोहवरपायव - न्यग्रोधवरपादपः । जं० प्र० १५० । णिज्जानिया - रायादियाण निगमणं ठाणं । नि० चू० णिग्धरिस - कषपट: । नि० चू० प्र० २४२ आ । णिग्घा - निर्घात:- वै क्रियाशनिप्रपातः । प्रज्ञा० २६ । णिग्धाएति - गालयति । नि० चू० प्र० ११७ आ । णिग्धाओ - निर्घातः - गगने व्यन्तरकृतो महाध्वनिः । प्रश्न०
प्र० २६५ अ ।
णिज्जामिय-निर्यामितः । उत्त० १३३ ।
णिज्जास - निर्यासः रसः । जं० प्र० १०० । निर्यासः । ओघ ० १०० ।
णिज्जाहि-निर्यास्यति - निर्गमिष्यति । ठाणा० ४५६ ॥ णिज्जिए - निर्जितः भग्नबलम् । जं० प्र० २७७ । णिज्जितं - उपार्जितम् । नि० चू० द्वि० १०६ अ ( ४७१ )
For Private & Personal Use Only
www.jainelibrary.org