________________
णासकरणं ]
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
[ णक्खुडाजि
णास करणं - णासारिसादिरोगणासणत्थं णासकरणं । नि० णिओदणं - भिक्खकुरो । नि० ० प्र० ३२८ अ । णिकट्ठा - निकृष्टा - कोशाद्वहिष्कृता असियष्टिः । २३६ ।
चू० द्वि० ८६ अ ।
ज्ञाता•
णासिऊणं- नंष्ट्रा । दश० ११ ।
णासिककं - नासिक्यं, पारिणामिकी बुद्धिदृष्टान्ते नगरम् ।
णिकसो -सद्भावः । उप० गा० ४१५ । णिकाईयं - निकाचितम् । उत्त० १७४ |
आव० ४३६ ।
णासो - नियतं निश्चितं वाऽऽसनं नामादिरचनात्मकं क्षेपणं णिकायकाय - निकायकाय :- षड्जीवनिकायः । दश ० १३४ । णिक्कंकड - निष्कवचा, निरावरणाः । जं० प्र० २१ ।
न्यासः - निक्षेपः । उत्त० ७२ ।
निष्कङ्कटा: - निष्कवचा निरावरणा: । औप० ११५ । णिक्कतारं - निर्गतः कान्तारान्निष्कान्तारस्तन्निष्क्रमितारं
णाह - नाथ:- योगक्षेमकारिनु । ज्ञाता० १६७ । नाहरा- सणफया । नि० चू० तृ० ८ आ । णित-निर्गच्छन् । ओध० १० । निन्तो निर्गच्छन् । आव० णिताणं-निर्गच्छत् । नि० चू० प्र० १२० आ ।
२६५ ।
णिदणया - निन्दनं - आत्मनैवात्मदोषपरिभावनम् । उत्त० ५७६ ।
आव० २०५ ।
णि दुयं - निर्दुतं निर्यातं मृतमिति । विपा० ५१ | णिदू - निन्दु: - म्रियमाणप्रजनिका स्त्री । fe:- मृतापत्यप्रसूः । आव० ३६७ । fra - निम्ब:, एकास्थिकवृक्षविशेषः । प्रज्ञा० ३१ । णिवोलियाए- निम्ब गुलिका - निम्बफलं निर्दोलिता निम
ज्जिता । ज्ञाता० १६६ ।
णिअं सेइ - निवासयति परिधापयति । जं० प्र० १६१ । णिअग - निजकाः - मातापितृभ्रात्रादयः । जं० प्र० २७० ॥ णिअमो - नियमः शौचादिः । जं० प्र० ५२२ । णिअल्लओ - निजक: । दश० ११ । णिइंति-निर्यान्ति-निर्गच्छन्ति । प्रश्न० ११५ । णिइयं - नैत्यिक-सार्वदिकमवस्थितं मनुष्यपोषादिप्रमाणम् ।
प्रश्न० १५४ ।
णिउडुक्कुडिया - निकृत्युत्कटता । आव० २०६ । णिउण- निपुणम् । प्रश्न० ३६ । सुमो । नि० ० १३ अ ।
०
णिउत्तो नियुक्त: । आव० ८१६ । णिउर - वृक्षविशेष: । ज्ञाता १६१ । णिओइओ - चोदितो । नि० चु० द्वि० ९१ अ । णिओगी - नियोगी - कृत्यकरः । उत्त० ३०५ । णिओगे - नियोगः- उपकरणम् । जं० प्र० ४०३ ।
Jain Education International
वा । ठाणा० ११५ ।
णिक्क - सर्वथा विगतमलः । ज्ञाता० ५३ । fuaa लिस्सति
णिक्कसाए
| सम० १५३ । णिक्का-सारणी । नि० ० प्र० ७२ आ । अनेकaisiजुत्ताओ णिक्का । नि० चू० द्वि० ७० आ । णिक्किव - निष्कृपः - मम दुःखिताया अप्रतीकारात् । ज्ञाता• १६७ ।
। नि० चू० प्र० १७२ अ ।
णिक्कोडणं-निष्कोटनं बन्धनविशेषः । प्रश्न० ५६ । णिक्कोरणं-मुहस्स अवणयणं णिक्कोरणं । नि० चू० द्वि०
१२१ आ ।
णिक्खमइ - निक्षिप्यते । दश० ५४ ।
णिक्खमणं - निष्क्रमणम् । आव० ५१४ । णिप्फेडणं । नि० चू० प्र० २५८ आ ।
णिक्खमे - निष्क्रामेत् गच्छेत् । उत्त० ५६ । णिक्खित्तं - णाम गरलिगाबद्धं स्थापयति । नि० चू० प्र०
८३ आ ।
णिक्खित्तचरगा - गोचरचर्यायामभिग्रहविशेषः । नि० चू० तृ० १२ आ ।
णिक्खिवति गोपयति । नि० चु० प्र० ८ ३ आ । पहे मुंचति । नि० ० प्र० २१३ अ । गोपयति । नि० प्र० ८३ अ ।
णिक्खुडं - निष्कुटं भागम् । जं० प्र० २५५ । निष्कुटं - कोण वर्ति भरत क्षेत्र खण्ड रूपम् । जं० प्र० २१८ । णिक्खुडाण - निष्कुटानि - अवान्तरक्षेत्रखण्डरूपाणि । जं०
प्र० २१८ ।
( ४७० )
For Private & Personal Use Only
www.jainelibrary.org