________________
णामगं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[णाविया
नामकर्मणउत्तरप्रकृतिविशेषरूपम् । प्रज्ञा० २१७ । कृष्णः । आव० ६४ । विभक्तिपरिणामेन नाम्नेति । जं० प्र० प्रस्ता० १५।णारी-नारीकूट-नारीकान्तानदीसुरीकूटम् । जं० प्र. प्राकृतत्वात् विभक्तिपरिणामेन नाम्ना । जं० प्र० ३७७ । प्रस्ता० ४७ । नाम-शास्त्रीयउपक्रमः । आचा० ३ । | णारीकन्ता-नारीकान्ता-नदीविशेषः । जं० प्र० ३७६ । णाम इति पादपूरणे, अहवा णाम इत्युपसर्गः, अयं वार्थः | ए-नारीकान्तायाः । जं० प्र० ३७६ । विशेषे। नि० चू० द्वि० ६६ अ । पादपुरणे, अवधारणे। णालंद-सूत्रकृताङ्गस्य त्रयोविंशमध्ययनम् । उत्त० ६१६ । नि० चू० प्र० २१२ अ । शिष्यामन्त्रणे । जं० प्र० णालंदइज्ज-सूत्रकृताङ्गे त्रयोविंशमध्ययनम् । सम०४२ ।
णालंदा-नालंदा-राजगृहे शाखापुरम् । आव० १६६ । मामगं-नामकं प्रतिज्ञा । उत्त० १०१ ।।
णालबद्धं-नालबद्धम् । जीवा० १३६ ।। णामधेज्जा-सार्थकाणीत्यर्थः । नि० चू० प्र० ५ अ । णालबद्धा-माता-पिता-भ्राता आदि । नि० चू० तृ० णाय-निश्चित आयः । लाभ: न्यायः मूक्तिः । उक्त०२१३ । ३० अ। ज्ञातं-सामान्येनावगतम् । भग० ६५ । ज्ञातं सामान्यतः। णालातिबद्धणं- ।नि० चू० प्र० २११ आ। भग० ३१६ । ज्ञातं-ग्रन्थः। आव०६७७ । उदाहरणम् ।
णालिआ-नालिका-यधिविशेषः । जं० प्र०१४ ।। ज्ञाता० १० । दृष्टान्तः । ६० तृ० २६ अ । ज्ञातः- णालिएरिवणं-नालिकेरवनम् । जीवा० १४५ । इक्ष्वाकुवंशविशेषभूतः । औप० २७ । ज्ञातः-उदार- णालिएरी-वलयविशेषः । प्रज्ञा० ३३ । क्षत्रियः । उत्त० २७० । नावः । उत्त० १५० । णालि-घडिया । नि० चू० प्र० २२ आ । णायए-नायकः प्रणेता, यथावस्थितवस्तुस्वरूपप्रणेतृत्वम् | णालिआ-नालिका । आव० ३६० । च । सूत्र० २५४ । प्रधानः न्यायको वा । ज्ञाता० णालिउ-घडिउदग गलेणो व लक्खितो कालो । नि० चू० ६७ । ज्ञाति-बन्धुः। सूत्र० १७१ । ज्ञातक:-स्वजातीयः तृ० ११८ आ। यद्वा ज्ञातक:-संवासादिना ज्ञात:-सहज परिचितः । जं०णाले-नालं-कन्दोपरिमध्यवर्त्यवयवः । जं० प्र०२८४ । प्र० १२३ ।
| णावणिज्जुत्तीए-एतेहिं सुत्तपदेहिं सव्वे उग्गमुप्पादणणायग-स्वामिनो ज्ञानादि प्रापका वा । व्य० प्र० २३५।। एसणा दोसा य सूचिता तेण । नि० चू० तृ० ६३ अ । णायगो-स्वजनः । नि० चू० प्र० २६८ आ । स्वजन: | णावत्ति-पसत्ती । नि० चू० प्र० १२१ आ । नातगो-प्रज्ञायमानः । नि० चू० द्वि० २५ अ । णावमज्जे-(णायमेज्जा) नाचमेत-न निर्लेपनं कुर्यात् । णायज्झयणा-ज्ञातानि-दृष्टान्तास्तत्प्रतिपादकान्यध्ययनानि सूत्र० १८१ । षष्ठाङ्गप्रथमश्रुतस्कन्धवर्तीनि । सम० ३७ ।
णावाकडए-नावाकटकं-नौशकलम् । आव० ४०१ । णायपुत्ते-ज्ञातपुत्रः-वर्तमानतीर्थाधिपतिर्महावीर इति ।। णावाकडओ-नावाकटकं नौशकलम् । आव० २१४ । उत्त० २७० ।
णावागती-नावागतिः यन्नावा महानद्यादौ गमनं, विहाणाया-ज्ञाता:-उदारक्षत्रियाः । बृ० द्वि० १५२ अ।। योगतेः सप्तमो भेदः । प्रज्ञा० ३२७ । कुलार्यभेदः । प्रज्ञा० ५६ ।
णावाभूयं-नोभूतं-नौतुल्यम् । जं० प्र० २२० । णारए-नारदः । औप० ९१ ।
णावावाणियगा-नौवाणिजका:-पोतवणिजः । ज्ञाता० णारदो-द्वारकायां ऋषिः । आव० ६४ ।
१३६ । णारायं-नाराचम् । जीवा० ११७ । नाराचा:-सर्वलोह- णावासंठिते-नौसंस्थितम् । सूर्य १३० । बाणः । जं० प्र० २०६ ।
णाविय-नाविक:-कैवर्तः । ज्ञाता० १५६ । णारायणो-कमलामेलोदाहरणे द्वारकाधिपतिः, नारायण:- । णाविया-नौका-द्रोणिका । भग० २१९ ।
( ४६६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org