Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० उ० १ ० १ दिक् स्वरूपनिरूपणम् २५ आग्नेयी दिक् न संभवति तस्यास्तदेकदेशभूतत्वात् , किन्तु धर्मास्तिकायस्य देशः, सा तदेकदेशभागरूपा १, अथच सा आग्नेयी धर्मास्तिकायस्य प्रदेशा प्रदेशरूपा अपि भवति, तस्या असंख्येयप्रदेशात्मकत्वात् २, एवमेव सा नो अधर्मास्तिकायः अपितु अधर्मास्तिकायस्यापि यावत् देशभूता भवति ३, एवम् धर्मास्तिकायस्य प्रदेशाच प्रदेशरूपा सा भवति ४, तथा सा नो आकाशास्तिकायः, किन्तु आकाशास्तिकायस्य देशरूपा भवति ५, एवमाकाशास्तिकायस्य सा प्रदेशा प्रदेशरूपा अपि भवति, ६, तथा सा आग्नेयी दिक् अद्धासमयश्च भवति ७, 'विदिसासु नत्थि. जीवा, देसे भंगो य होइ सम्वत्थ' विदिशासु दिक्कोणेषु आग्नेयादिषु न सन्ति जीवाः, अपितु देशे मङ्गश्च-जीवानां देशे विकल्पश्च भवति सर्वत्र-आग्नेय-नैर्ऋतकायरूप वह आग्नेयी दिशा नहीं है किन्तु बह धर्मास्तिकायकी एक देशरूप है १, वह धर्मास्तिकायकी प्रदेशांरूप है क्योंकि वह असंख्यात प्रदेशात्मक है २, इसी प्रकार वह अखंड अधर्मास्तिकायरूप नहीं है किन्तु अधर्मास्तिकायकी वह एकदेशरूप है ३, अधर्मास्तिकायकी वह प्रदेशरूप है ४, अखंड आकाशास्तिकायरूप वह आग्नेयी दिशा महीं है किन्तु उसकी वह एकदेशरूप है ५, आकाशास्तिकायकी वह प्रदेश रूप है ६, तथा वह आग्नेयी दिशा अद्धासमय कालरूप भी है। इस प्रकार यह विदिशा सात अरूपी अजीवरूप है। 'विदिसामु नस्थि जीवा, देसे भंगो य होइ सव्वत्थ' आग्नेयी आदि दिकोणोंमें जीव नहीं है किन्तु वहां जीवोंके देश हैं । इसलिये जीवोंके देश विषयक भंग यहां होते हैं ऐसा जानना चाहिये तात्पर्य कहेनेका यही है कि - विदिशाદિશા નથી, પરંતુ તે ધર્માસ્તિકાયના એકદેશ રૂપ છે. (૨) તે ધર્માસ્તિકાયના પ્રદેશ રૂપ છે, કારણ કે તે અસંખ્યાત પ્રદેશાત્મક છે. (૩) એજ પ્રમાણે તે અખંડ અધર્માસ્તિકાયરૂપ નથી, પરંતુ તે અધર્માસ્તિકાયના એકદેશરૂપ છે. (४) ते अस्तियना प्रदेशे। ३५ छ (५) ते AA RAM 43 मा. શાસ્તિકાય રૂપ નથી, પરંતુ આકાશાસ્તિકાયના એકદેશ રૂપ છે. (૬) તે આકાશાસ્તિકાયના પ્રદેશ રૂપ છે. (૭) તથા તે અગ્નિ દિશા અદ્ધાસમય (કાળ) રૂપ પણ છે. આ રીતે અગ્નિદિશા સાત અરૂપી અજીવરૂપ છે.
“ विदिसासु नत्थि जीवा, देसे भंगो य होइ सव्वत्थ"
माथि, नैऋत्य, पाय०य, मने न ३५६४ मां- शामे-। નથી, પણ ત્યાં જીવન દેશ છે, તેથી જીવના દેશવિષયક ભાંગા (વિક) જ ત્યાં સંભવી શકે છે, એમ સમજવું. કહેવાનું તાત્પર્ય એ છે કે આગ્નેયી, भ०४
શ્રી ભગવતી સૂત્ર: ૯