________________
आओ संस्कृत सीखें
21
आतोद्य = वाद्ययंत्र (नपुं. लिंग)| नव = नया
(विशेषण) तूल = रुई (नपुं. लिंग)| अद्यापि = अभी भी _ (अव्यय) धनुस् = धनुष्य (नपुं. लिंग)| कृते = के लिए (अव्यय) भूत = प्राणी (नपुं. लिंग)| तथापि = तो भी (अव्यय) गृहिन् = गृहस्थ (विशेषण)।
संस्कृत में अनुवाद करो : 1. लोक में उद्योत करनेवाले तीर्थंकरो की मैं स्तुति करता हूँ। (कृत्) 2. जो गुरु के दोष छिपाता है, वह छात्र कहलाता है। (छद्) 3. लोगों को खुश करता हुआ (प्री) और डोरी खींचने के द्वारा धनुष को कंपित
करता हुआ (धू) अर्जुन रंगभूमि में आया ।
मनुष्य जो कष्ट धन के लिए सहन करता है, वे कष्ट धर्म के लिए सहन नहीं करता ___ है। (सह्)
हिन्दी में अनुवाद करो : 1. स्पृहावन्तो विलोक्यन्ते लघवस्तृणतूलवत् । 2. संयोजितकरैः के के न प्रार्थ्यन्ते स्पृहावहैः ।
तथाप्यद्याऽपि तान्दृष्ट्वा निजांहः क्षालयाम्यहम् । 4. धर्मेणाऽप्रीणयद्विश्वं जीमूत इव वारिणा । ग्रीष्मे -
पच्यन्त इव भूतानि, ताप्यन्त इव पांसवः ।
क्वथ्यन्त इव तोयानि ध्मायन्त इव चाद्रयः ।। 6. धात्रीभिर्लाल्यमानश्च, पयःपानादिकर्मभिः ।
शाखीवासादयद् वृद्धिं, राजपुत्रः क्रमेण सः ।। 7. अयं चतुर्विधाऽऽतोद्य - चतुरः पुरतस्तव ।
गन्धर्व-वर्गः सङ्गीतकृते सज्जोऽवतिष्ठते ।। 8. पीड्यन्ते गृहिणः कथं न तनया-विश्लेष-दुःखै र्नवैः । टिप्पणी : 1. स्पृहाय आवहन्ति इति स्पृहावहै:, तैः
2. 'चत्वारः विधाः यस्य तत् चतुर्विधम्' ।
चतुर्विधं च तद् आतोद्यञ्च = चतुर्विधातोद्यम्-तस्मिन् चतुरः
लं