Book Title: Aao Sanskrit Sikhe Part 02
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan
View full book text
________________
आओ संस्कृत सीखें
1271
7. बलादप्यासितो भोक्तुं न किञ्चिद् बुभुजे च सः ।
मह्यं न रोचते किञ्चिदित्येकमवदन्मुहुः ।। 8. बुध्येत यो यथा जन्तुस्तं तथा प्रतिबोधयेत् । 9. एतावत्येव रथं स्थापय यावदवतरामि । 10. तत्रभवता वयमाज्ञप्ता: शकुन्तलाहेतो वनस्पतिभ्यः कुसुमान्याहरतेति । 11. स्व-सुख-निरभिलाष: खिद्यसे लोक हेतोः प्रतिदिनमथवा ते
वृत्तिरेवंविधैव। अनुभवति हि मूर्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया
संश्रितानाम्॥ 12. पापिष्ठजनकथा हि क्रियमाणा पापं वर्धयति यशो दूषयति' लाघवमाधत्ते
मनो विप्लावयति धर्मबुद्धिं ध्वंसयतीति । 13. कृष्णसर्पशिशुना चन्दनं दूष्यते । 14. किं बहुना, अन्यदपि यत्ते मनसि वर्तते तत्सर्वमावेदय
येनाऽचिरात्संपादयामि। 15. स्वयंवरायाऽऽगता: कन्याः पितृभ्यां पर्यणायि सः । 16. राक्षसः - उत्तिष्ठ, अलमिदानीं कालहरणेन, निवेद्यतां विष्णुदासाय, एष
राक्षसश्चन्दनदासं मरणान्मोचयति । 17. समग्राण्यपि कारणानि न प्राग्जन्मजनित-कर्मोदयक्षणनिरपेक्षाणि
फलमुपनयन्ति । 18. समये प्रावृडम्भोद-वर्णं सम्पूर्णलक्षणम् ।
सुमित्राऽपि जगन्मित्रं, पुत्ररत्नमजीजनत् ।। 19. नृपति र्मोचयामास, धृतान्बन्दिरिपूनपि ।
को वा न जीवति सुखं, पुरुषोत्तमजन्मनि ।। 20. सोऽजीगमत्खेदमिलां बलौघैरबोधयद् भाररुजं फणीन्द्रम् ।
अदर्शयत्कालपुरीमरातीन भोजयत्तत्पिशितं पिशाचान् ।। 21. क्षणं सक्तः क्षणं मुक्तः क्षणं क्रुद्धः क्षणं क्षमी ।
मोहाद्यैः क्रीडयैवाहं कारितः कपिचापलम् ।।

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366