________________
आओ संस्कृत सीखें
23. यह (सार्थवाह) मार्ग में चोरों से रक्षण करेगा, शिकारी प्राणियों के उपद्रव से भी रक्षण करेगा और बीमारो को सगे भाई की तरह पालेगा ।
24. पत्थर फेंकने वाले को छोड़कर कुत्ता पत्थर को चाटता है, लेकिन सिंह बाण को छोडकर बाण फेकने वाले के सामने जाता है ।
1.
2.
3.
4.
5.
6.
7.
302
हिन्दी का संस्कृत में
अनुवाद
अहं श्वोऽहम्मदाबादं गन्तास्मि, अपि मेघो वर्षिष्यति तर्हि मया गन्तुं न शक्यते ।
2.
यदि त्वं मयाऽभिहितं हितं वचोऽमंस्यथाः, तर्हि त्वमस्यां दुःखगर्तायां नाऽपतिष्यः।
क्षमः ।
यथा विकसितं कुसुममल्प - समये म्लायति तथेदं यौवनमल्पसमये लास्यति ।
9.
8. यथोदयं प्राप्त: सूर्योऽस्तमेति तथेदं जीवितमप्येकदिनेऽस्तमेष्यत्येव । अस्मिन्मार्गेऽनेके कण्टकास्सन्ति ततोऽस्मिन्मार्गे गन्तुं ते न प्रयतिष्यन्ते । 10. मया विना रामो कथं जीविष्यति तं च विनाऽहं कथं जीविष्यामि । 11. यदि स समरादित्यकथामश्रोष्यत्तर्हि तस्य मनोऽवश्यं व्यरक्ष्यत् । 12. शिशुपालेन वरिष्यमाणा कन्या रुक्मिणी कृष्णवासुदेवेन वृता । 13. कपिं शीतेन कम्पमानं दृष्ट्वाऽवदत्सुगृही हे कपे ! यदि त्वमहमिव गृहमभन्त्स्यस्तर्हित्वमेवं शीतेन नाऽकम्पिष्यथाः ।
येयं पौर्णमास्यागामिन्यस्ति, अस्यां चैत्ये महोत्सवः प्रवर्तिष्यते ।
वयं यावज्जीवमध्येष्यामहे तत्त्वानि च भोत्स्यामहे ।
अद्य श्वो वा वयमेतान्लुण्टाकान् नूनं गृहीष्यामः ।
रामो वनमेष्यति तर्ह्यहं तमन्वेष्यामि न खलु रामं विना स्थातुं लक्ष्मणः
पाठ 19
संस्कृत का हिन्दी में अनुवाद
1. हाथी का वजन वास्तव में हाथियों द्वारा ही उठाया जा सकता है, दूसरों के द्वारा
नहीं।
सैकड़ों मधुर वचनों के द्वारा भी मैं उसे वह सब पूछूंगा ।