________________
N
ल
+
आओ संस्कृत सीखें
304 विधि (कर्म) को देर नहीं होती है । ..... 17. हे वीर ! तेरे बिना अब शून्य वन समान घर में कैसे जाएँ, तेरे बिना किसके साथ
वार्तालाप करें और हे बन्धु ! अब तुम्हारे बिना किसके साथ भोजन करें
(करेंगे)। 18. हे बन्धु ! अब हमारी आँखों को अमृत के अंजन समान अतिप्रिय तेरा दर्शन कब
होगा ? हे विशाल गुणों से मनोहर ! राग रहित चित्तवाले तुम कभी हमें भी याद करना ।
हिन्दी का संस्कृत में अनुवाद 1. वयं श्वो ज्ञानपञ्चमीदिने शुभमुहूर्ते व्याकरणमध्ये तुं प्रारब्धास्महे
व्याकरणमधीत्य वयं सिद्धान्तमध्येष्यामहे । 2. यदि यूयं सदाचारे वय॑थ तर्हि सरस्वती-लक्ष्मीभ्यां वर्धिष्यध्वे । 3. अयं मुनिरात्मनस्तपस्तेजसा कर्माणि भयति शाश्वते च सुखे मध्यति । 4. युष्माकं कुमारैस्स्तोकेन समयेन प्रभूता विद्या ग्राहिष्यन्ते यतस्ते
विनीतास्सन्ति । 5. एतान्युप्तानि शस्यानि पक्ष्यन्ति तदा कृषीवलैर्लाविष्यन्ते । 6. अधुनेदं करोमि पश्चादेतत्करिष्यामि, एतद्विधाय पुनः श्वस्तत्कर्तास्मि एवं
स्वप्नतुल्ये जीवलोके को मंस्यते । 7. यदि रामो वने नागमिष्यद् रावणेन च सीता नाऽहारिष्यत तर्हि रामायणे
ऽलेखिष्यतापि किम् । 8. श्वः किंकरा अन्नस्येमा गोणीर्वोढारः । 9. यूयमणहिल्लपुरपत्तनं गमिष्यथ तदा तत्रस्थितान्यतिप्राचीनानि
पुस्तकभाण्डागाराणि ऐतिहासिकप्राचीनावशेषांश्च द्रक्ष्यथ । 10. रुक्मिणी नारदायाकथयदार्य ! ममाशासीद्यद्यूयं मम पुत्रस्य प्रवृत्तिमानेष्यथ.
नारदोऽकथयनुक्मिणि : शोकं मुञ्च तवापत्यस्य गवेषणामकृत्वा पुनस्त्वां
न द्रक्ष्यामि, एष निश्चयोऽस्ति, एवं कथयित्वा नारद आकाशमार्गेणोदपतत्। 11. एतानि फलानि स्प्रष्टुमप्यस्मभ्यं न कल्प्स्यते तदा खादितुं का वार्ता । 12. यथा सिंहं दृष्ट्वा हरिणा वनाङ्गणान्नश्यन्ति तथा भीमं दृष्टवा ते सर्वे योद्धारो
रणाङ्गणान्नक्ष्यन्ति ।