Book Title: Aao Sanskrit Sikhe Part 02
Author(s): Shivlal Nemchand Shah, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan
View full book text
________________
आओ संस्कृत सीखें
मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूर्खे: सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ।।
274
अपारे संसारे कथमपि समासाद्य नृभवम्, न धर्मं यः कुर्याद् विषयसुखतृष्णा - तरलितः । ब्रुडन् पारावारे प्रवरमपहाय प्रवहणम्,
स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ।। विद्वानेव हि जानाति, विद्वज्जनपरिश्रमम् ।
न हि वन्ध्या विजानाति, गुर्वी - प्रसववेदनाम् ।। उदेति सविता ताम्र-स्ताम्र एवास्तमेति च ।
संपत्तौ च विपत्तौ च, महतामेकरूपता ।। अधमजातिरनिष्टसमागमः
अपयशोऽखिललोकपराभवो
प्रियवियोग- भयानि दरिद्रता ।
तावद्
भवति पापतरोः फलमीदृशम् ॥ उत्कूजन्तु वटे वटे बत बका: काका वराका अपि,
क्रां कुर्वन्तु सदा निनान्दपटवस्ते पिप्पले पिप्पले । सोऽन्यः कोऽपि रसालपल्लवनवग्रासोल्लसत्पाटवः,
क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ।। जाड्यं धियो हरति सिञ्चति वाचि सत्यम्, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिम्,
सत्संगतिः कथय किं न करोति पुंसाम् । गर्जन्ति मातङ्गा वने मदभरालसाः ।
लीलोल्लालित- लाङ्गूलो यावन्नायाति केसरी ।। संतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते,

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366