________________
आओ संस्कृत सीखें
अरुन्ध
अरुन्द्धाः
अरुन्द्ध
9.
रुन्धीय
रुन्धीथा:
रुन्धीत
रुणधै
रुन्त्स्व
रुन्द्धाम
47
ह्यस्तनी
अरुन्ध्वहि
अरुन्धाथाम्
अरुन्धाताम्
भिद् + ति
भिनद् + ति
भिनत्ति ।
विध्यर्थ
रुन्धीह
रुन्धीयाथाम्
रुन्धीयाताम्
रुधावहै
रुन्धाथाम्
रुन्धाताम्
आज्ञार्थ
भिद् के रूप
=
अरुन्धमहि
अरुन्द्ध्वम्
अरुन्धत
वर्तमान
भिन्तः ।
भिन्दन्ति ।
ह्यस्तनी
अभिनदम् (प्रथम पुरुष एक वचन )
B.
ध से प्रारंभ होनेवाले प्रत्यय पर पूर्व का स् विकल्प लुप्त होता है।
उदा. हिन्धि, हिन्दिध
'स्' दंत्य होने से दंत्य का तीसरा व्यंजन स् का द् हुआ ।
पिष् + ति
पिनष् + ति पिनष्टि ।
पिंष्टः ।
स् पर ष् और ढ् का क् होता है ।
उदा. 1) पिष् + सि
पिनष् + सि
पिनक् + सि
रुन्धीमहि
रुन्धीध्वम्
रुन्धीरन्
पिनक्षि ।
रुणधामहै
रुन्ध्वम्
रुन्धताम्
पिंषन्ति ।