________________
आओ संस्कृत सीखें
244
उदा.
उदा.
उदा. शङ्कुलया कृतः खण्डः = शङ्कुलाखण्डः ।
कुसुमैः कृतः सुरभिः = कुसुमसुरभिः । तृतीयांत नाम ऊन और उसके अर्थवाले नामो के साथ तथा पूर्व आदि नामो के साथ समास होता है।
माषेण ऊनम् = माषोणम्, माषविकलम् । मासेन पूर्वः = मासपूर्वः । मासावरः । भ्रात्रा तुल्यः = भ्रातृ तुल्यः । धान्येन अर्थः = धान्यार्थः ।
द्वाभ्यां अधिका दश = द्वादश । 5. कर्ता और करण अर्थ में हुए तृतीया विभक्तिवाले नाम कृदन्त नाम के साथ समास होते है।
आत्मना कृतं = आत्मकृतम् । नखैः निर्भिन्नः = नखनिर्भिन्नः । चैत्रेण नखनिर्भिन्नः = चैत्रनखनिर्भिन्नः ।
चतुर्थी तत्पुरुष 1. विकारवाचक चतुर्थी अंत नाम, प्रकृतिवाची नाम के साथ समास होता है । उदा. कुण्डलाय हिरण्यम् = कुण्डलहिरण्यम् ।
यूपाय दारु = यूपदारु । 2. चतुर्थी अंत नाम हित, सुख, रक्षित, बलि आदि नामों के साथ समास होता है। उदा. गोभ्य: हितम् = गोहितम् ।
अश्वाय घासः = अश्वघासः । धर्माय नियमः = धर्मनियमः ।
देवाय देयम् = देवदेयम् । 3. चतुर्थी अंत नाम, चतुर्थी के अर्थ में वर्तमान अर्थ नाम के साथ समास होता है। उदा. पित्रे इदम् = पित्रर्थं पयः ।
आतुराय इयम् = आतुरार्था यवागूः । उदकाय अयम् = उदकार्थो घटः ।