________________
आओ संस्कृत सीखें
24 2525
| पाठ - 341
इतरेतर द्वन्द्व और समाहार द्वन्द्व 1. एक साथ बोलते समय और (च) अव्यय से जुड़े नाम समास होते है, उसे द्वन्द्व
समास कहते हैं। उदा. प्लक्षश्च न्यग्रोधश्च = प्लक्षन्यग्रोधौ (इतरेतर द्वन्द्व ) .
वाक् च त्वक् च (अनयोः समाहारः) वाक्त्वचम् (समाहार द्वन्द्व ) धवश्च खदिरश्च पलाशश्च - धवखदिरपलाशाः पीठं च छत्रं च उपानच्च-(एतेषां समाहारः) पीठ च्छत्रोपानहम् समाहार द्वंद्व नपुंसक लिंग एक वचन में ही होता है ।
निम्न प्रसंगों में समाहार ही होता है : 2. सेना के अंग और क्षुद्रजंतु का बहुवचन में समाहार ही होता है । उदा. अश्वाश्च रथाश्च = अश्वरथम् ।
रथिकाश्च अश्वारोहाश्च = रथिकाश्वरोहम् । हस्तिनश्च अश्वाश्च = हस्त्यश्वम् ।
यूकाश्च लिक्षाश्च = यूकालिक्षम् । इसी तरह
यूकामत्कुणम् । दंशमशकम् । कीटपिपीलिकम् ।
एकवचन में इतरेतर होता है - अश्वरथौ 3. प्राणी के अंग और वाद्ययंत्र के अंगों का समाहार ही होता है। उदा. दन्ताश्च औष्ठौच = दन्तौष्ठम् ।
पाणी च पादौ च = पाणिपादम् । कर्णनासिकम् । शिरोग्रीवम् ।
शङ्खश्च पटहश्च = शङ्खपटहम् । भेरीमृदङ्गम् । 4. नित्य वैरवाले शब्दों का समाहार ही होता है । उदा. अहिश्च नकुलश्च = अहिनकुलम् ।
एवं मार्जारमूषकम् ब्राह्मणश्रमणम् । अश्वमहिषम् । काकोलूकम् ।