________________
5255
आओ संस्कृत सीखें 6. लाखा राजा के बाण बरसाते समय ब्राह्मण, क्षत्रिय, वैश्य और शूद्र त्रस्त हुए।
(त्रस्) 7. ब्राह्मण, क्षत्रिय, वैश्य और शूद्र का रक्षण करते हुए मूलराजा ने भी जय के लिए
धनुष धारण किया और जय के लिए भेरी और शंख बजे । (वद्) 8. विरोध से मानों सर्प और नेवले न हों, ऐसे वे देव और असुर द्वारा स्तुति कराए गए।
हिन्दी में अनुवाद करो 1. तस्य सर्वदा देव-द्विजाति-श्रमण-गुरुशुश्रूषापरस्य निजभुजार्जितं
पूर्वपुरुषोपार्जितं च प्राज्यमर्थमर्थिजनैः सुह्यद्भि र्बान्धवै विद्वदिभश्च भुक्तशेषमुपभुजानस्य पश्चिमे वयसि वसुदत्ताभिधानायां गृहिण्यामपश्चिमः
सर्वापत्यानां तारको नाम दारकः समुदपादि। 2. वधूवरं च गायन्त्यः सर्वास्तस्थुः पणाङ्गनाः । 3. गगनं गगनाकारं सागरः सागरोपमः ।
रामरावणयो युद्धं रामरावणयोरिव ।। 4. परस्पृहा महादुःखं निःस्पृहत्वं महासुखम् ।
एतदुक्तं समासेन लक्षणं सुखदुःखयोः ।। 5. द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः ।
तत्पुरुष ! कर्म धारय येनाहं स्यां बहुब्रीहिः ।