________________
आओ संस्कृत सीखें
1253
एकशेष 5. जिन शब्दों के विभक्ति के रूप समान होते हों उन शब्दों में से एक ही शब्द शेष
रहता है। उदा. देवश्च देवश्च = देवौ ।
देवश्च देवश्च देवश्च = देवाः । स्वसृ अर्थवाले शब्दों के साथ भ्रातृ अर्थवाले शब्द और दुहितृ अर्थवाले शब्दों के साथ पुत्र अर्थवाले शब्द शेष रहते हैं । उदा. भ्राता च स्वसा च = भ्रातरौ ।
सोदर्यश्च स्वसा च = सोदर्यो। भ्राता च भगिनी च = भ्रातरौ । पुत्रश्च दुहिता च = पुत्रौ । सुतश्च दुहिता च = सुतौ ।
पुत्रश्च सुता च = पुत्रौ । 7. माता के साथ पिता, विकल्प से शेष रहते हैं । उदा. माता च पिता च, पितरौ मातापितरौ ।
मातरपितरौ भी होता है। च वर्ग के व्यंजन तथा द्, ष् तथा ह् अंतवाले समाहार द्वंद समास से अप्रत्यय होता हैं। उदा. संपच्च विपच्च (अनयो: समाहारः) = सम्पद्विपदम् ।
वाक् च त्विट् च (अनयोः समाहारः) = वाक्त्विषम् ।
छत्रं च उपाहनच्च (अनयोः समाहारः) = छत्रोपानहम् । विद्याकृत या योनिकृत संबंध के निमित्त से बने ऋकारांत शब्दों के द्वंद्व में पूर्वपद का आ होता है। उदा. होता च पोता च = होतापोतारौ ।
माता च पिता च = मातापितरौ । ऋकारांत नाम के द्वंद्व में पुत्र उत्तर पद में हो तो आ होता है। उदा. होतापुत्रौ, माता च पुत्रश्च = मातापुत्रौ । पितापुत्रौ ।
देवता द्वंद्व में पूर्वपद का आ होता है । सूर्याचन्द्रमसौ । इन्दासोमौ । इन्द्रावरणौ ।